पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९९ तृतीयाध्यायस्य चतुर्थः पादः । देशो यतो ऽमी होमास्तस्माद्यवतिष्ठेरन् । शषश्च समारयानात् ॥ ३३ ॥ इतश्च वैदिकानामेव जयादिः शेषः यत: समाख्य मुग्रतं भवति । दर्शपूर्णमासादिष्वध्वर्युर्विद्यते तदङ्गभू- ताः सन्स एतं तस्कर्तृकतां प्रतिपद्यन्ते कृष्यादीनां तु छ त्विगभाषाझेदेन च जयादीनां वरणनाम्नानादपूर्वत्व चोदकेन प्राप्तिर्नास्ति । यदि च तदर्थमेवाध्वर्यु त्रियुते ततः कतुभदा यापद्यते । न हि कृघिमध्वर्युः करोति तेन समाख्यानद्यो दक्यशेषो ध्वयु' णा कसेव्यमध्व थं च यः कर्तृत्वेन शेषभूतः स एवमनुगृहीतो भव तौति व्यवस्थासिद्धिः । दोषात्त्विष्टिलौकिके स्याच्छ स्त्राद्धि वैदिके न दोषः स्यात् ॥३४॥ वैदिकलौकिकप्रधानसंबश्वविचारप्रसङ्गाद्यत्र निमि- तनां लौकिकवैदिकवशङ्कत तानि विचार्यन्ते । तत्र यावतो खन्प्रतिगृतीयादिति य।व च्छब्दोपबन्धाख प्रप्तिग्रहणां निमित्तवम् । तत्र संदिह्यते कि म श्वप्रति ग्रहमावस्याथ लौकिकस्यैवाथ वेदिकस्यैवेति । कः पुनः लक को श्वप्रतिग्रहको वैदिक इति लोके प्रतिष- भवेदे च प्रतिग्रहीतव्यमित्येवमबिधानभयवष्य श्वप्रतिग्रहो नास्ति इति मन्यमनस्य प्रश्नः । डू ते गे विधिप्रतिषेधनिरपेक्ष स्व्ररूपमात्रं दर्शयति अकर्माङ्गभू तदाश्रय पुरुषार्थत्वाभिमतो लौकिकः कर्माङ्गभूतद्