पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० मानं बाधितुमर्हतीति सप्रतिसधनतां यथोक्तां दर्शयि त्वा यथा कृतिवचने शब्द इति परकीयस्यानैकान्ति कतासु झाध्यमयेन निर्णयः कृतः । यदपि च कारक विभक्तेः प्रतिबन्धनं तदपि यदि तावत्सर्वं स्यस्ततो ऽसि धम् । प्रथमाया अप्यभिहितकारकविभक्तित्वात् । अथ यस्याः कस्याश्चित्ततो ऽनभिधायकेळ्वप्यपादेषु तदस्ती त्यनेकान्तिकता उभयप्रश्न कर्मणेति परिसंख्यानकर मगत षष्ठ न तावत्कर्तारमभिधत्ते अथ च कृद् न्तमभिहितक्रियासंबन्धिकर्तविभतिषष्ठीं प्रतिबभ्रति । यत्त्वनभिहि ताधिकरोते द्वितीयाप्ततीये प्राप्त इति तदनुपपन्नम् । कुतः । संग्यय करके वा धीविभक्तया हि प्रवर्तते । उभयं चत्र तत्सिद्धे भाव नतिङिभक्तितः ॥ पचति देवदत्त इत्यत्र कतृत्वं तावब्रुवनयैव बोधितं या ऽपि संख्य सा ऽपि । सिड किमन्यदवशिष्यते य द९ विभक्तिरुत्पद्यत कथं पुनरनेककारकसंनिपाते सति कर्तुं त्वमेव भावनय देवदत्तस्यावगमितं न कारकान्तर त्वमिति । योग्यतावशेनेति के चित् । देवदत्तो हि पा कस्य कर्ता त्वयोग्यो न करणकत्वादियोग्य: । न चाका रकस्यं सत: प्रख्यातेन संबन्धो ऽवकल्पते । तस्मात्क तृ त्वं गृहातीति न वेतत्काष्ठानि पचन्तौत्यत्र संभ वति । न हि तानि कर्तुं त्वयोग्यानि किं त३ि करण त्यार्षाणीति प्रसिद्धमेतत् । अथोच्येत नैवात्र काष्ठानां क- तृत्वं किं तर्हि कर णत्वमेवेदमुक्तेन न्यायेन कथं त्वव ख विभक्तिं नोत्पादयति । एवं स्थलं पचतीत्यधिकर यावं सप्तमीम् तण्डुलः पचतीति कर्मस्वं frतौयम्