पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। ९६९ दिशब्दधव प्रधानभूतशक्तयनभिधानप्रसङ्गात् सिसाध यिषितधर्मविशेषविपरीतसाधनत। अथ वा यदा मुख्यं समानधिकरण्य मसिष्ठं तदेतरवाचकेष्वेव दृष्टमिति वि रुदता। न च लक्षणयां गौणत्वे वा वाचकत्वमस्तीति तत्सिद्धिसूत्रे ऽर्थाभिधानसंयोगादित्यव च साधितम् । तेन विपक्ष एव नास्तौत्येवं शक्यं वक्तुम् । एवं परे ष्वपि साधनेषु यथासंभवं योजयितव्यम् । तङ्गतसंख्यो- प्रदानमपि शक्तिगतत्वेन तावदसिद्धम् । न हि शक्य त्मिककारकाश्रयाः संख्याः केन चिदिष्यन्ते द्व्याश्रित त्वत्तसम । अथ त यहूताम सौ संख्यामुपादत्ते तस्यैव प्रतिद्रव्यस्य वाचक इतिशयते । ततः पूर्वाभ्युपगमविः रोध: । न हि कश्चिदैकरण आख्यातस्य द्रव्यवचनत्व मिच्छति । यदि तु वाच्यलक्षितगतसंख्याभेदोपादानम भेदोपचराद् गौणमेवैतब्बेतुः ततः सिंहो देवदत्तः सिंह देवदत्तयज्ञदत्तौ मिं ह देवदत्तयज्ञदत्तविष्णुमित्र इत्या दिभिरनैकान्तिकम्। पच कादौ यावति पचतिकभिधा नं तवति संख्याभेदोपादायित्वं नास्ति विभक्तिवाच्यत्व त्संख्याया इति हेतुविकलता । यत्र तु विभक्तौ तदस्ति तस्यां क न्नभिधानाभावात्मयविकलता । तेन तृतीया तमेव किञ्चित्पदमुदाहर्तव्यम् । तत्रापि तु सर्वे सा मानाधिकरण्यघदू दोषाः संभवन्तीत्यसाधनत्वम् । इदम परमनैकान्तिकत्वम् । गोशब्दो न ब्रवीति यम् अथ तु तङ्गतसंख्याभेदमुपादत्ते । नैवैष विपक्ष इति यदि व- देत् प्रकृत्यधिकरणम के व्याख्यातव्यम् । कतरत्रानु • •

  • प्रतिज्ञायतइति क° पु० पी० ।।

१२२