पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९५१ ९ / चेतनेष यसबङ्गयते न विचक्षणम्। नेन वृक्षादिजातीन वाच्यत्वं न निषेधति । तथा यत्रापि टाबदिसंबन्धस्त्र प्रतीयते । तत्रापि प्राक् ततो जातवाच्यत्वमवधायत ॥ यद्यपि टाबादयः स्त्रीलिङ्गस्य द्योतकत्वान्न भेदेन वाचका भवनित पूर्वस्यैव च शतत्यन्तरमाविर्भावयन्ति तथापि प्राक् टावदिभ्यो यच्छब्दरूपं तस्याप्रतीत।वस्थे लिङ्ग जानि प्रति शक्तिः कल्पित। न पश्चादपनेतुं शक्या । तथा यत्र वि भक्तिसंबन्धात् पुंस्त्वं नपुंसकवं चाभिव्यज्यते तत्राप्येवमेव जात्यभिधानं योग्यम् । यत्र तु प्रागेव विभक्ते तनिवृत्ते च। सय शह।देव प्रातिपदिकादन्यतरलिङ्ग प्रत्ययो भवति य या तो ना देवदत्तः श्रीः सरित्तोयं वारीति । तत्र तयात्वा भ्युपगमे पि न किं चिद्विरुद्धम् । अथ वा विनापि शब्दविभागे नार्थप्रतीतावुत्पाद्यमानायां सर्वे खसंवेद्यन विभागेन प्रथमतरं जातिं प्रतिपद्यते । किं च ॥ व्यक्तधर्मश्च पुस्खदि प्राक्तो न प्रतीयते । न च जातावबुद्द।य व्यक्तिः कैश्चित्प्रतीयते ॥ तेन कामं लिङ्गमेव जातिगम्यं भवेन्न जा।प्तिी झगया। नित्यं चोपसर्जनसमें वैद्यमानं गईति प्राधान्येन प्रतीय मनाया जातेरभिधेयत्वं वारयितुम् । न च गोपश्वादिशब्दे वन्यप्तरचिङ्गाभिव्यक्तिर्जातिवदस्ति। सका।उज्ञातिस्तावद् भि या। स। बत्र लिङ्ग न व्यभिचरिष्यति तत्र गमिष्यत्यपि । य चषि व्यभिचारे वत्यन्यतः प्रतीयते तत्र तत्रेव गमकं तदनु गृशेती व जातिः प्रातिपदिकं वेति यथेष्टं कस्यते। तत्र