पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५० सन्नातके । वयोभेदाः प्रसिध्यन्ति प्रतिजाति व्यवस्थिताः । अथ यदुक्तं गवादिवपि तद्न संयादिमत्रभिधानादेव जातिविशेषसिद्धेरनभिधेयत्वं प्रसज्यत इति । तत्र ब्रमः ॥ न शोणवदिवत्संख्य जातिभेदेष भिद्यते । उभयोरभिधेयवनत्र शब्देन तवती ॥ यदि हि शोणत्वदिवङ्गवाश्वगतानामेकत्ववेनमपि प्रत्य केण विशेषो न चेत तत एवं कल्प्येत । यदि च यथा शयणप्र तिपदिकमविभक्तवयवं गणश्वत्वयोर्वाचकमपद्यमानमनेक शक्तिकल्पनाभयादन्यतरवाचित्वेनध्यवर्तयमानमश्वत्वस्य व्य भि चरित्वेनागमकत्वाद्व्यभिचरिगुणवचनत्वेनावधरितमेवं गोत्वसंख्ययोरपि ममन शब्दाभिधानभाजोरन्यतरस्यव्यभि चारितया वाचकत्वमवधायेत, न तु तदस्ति, संख्यायस्तावत्स र्वत्र परिच्छे दोत्मकत्वान्न कश्चिद्दो दृश्यते । न च तावानेव शब्द उभयोर्वा चकत्वेन संभाव्यते । अन्वयव्यतिरेकाभ्य प्रा तिपदिकेन जात्यभधानभितया च संख्याभिधाना,न च नेकशब्दस्यानेकार्थकल्पन।दोषः । यदि तत्रानेकस्य शब्द स्य शतयनेकत्वं न कलयत ततो ऽन्यतरस्यानर्थकत्वमव भव । न च संख्या संख्ये ययोरव्यभिचारित्वं येनन्यतरदुच्यमान मितरस्य गमकं स्यात् । तथाधि ॥ परिच्छेदे गवादीन¢ न कया चिन्न संख्यया। न व चिश्च न संख्येये संख्या सैव प्रवर्तते । ननु च लिङ्ग प्रातिपदिकेनैवोच्यमानं प्रतिजाति विलय णमब्यभिचरिरूपेण प्रवर्तमानं शोणत्वादितास्यं स्यात् । नै तदेवम् ।