पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पाद । ९१३ शं सप्त एवास्य न वक्तव्या संख्या वरमनभितिनामेतावती संविभागः कृतं इति । न चभिहितत्वं केवलं व्यवस्थाकारणं भवति तेनैव प्रत्ययेनालिङ्गितनमपि भवनकान्तोपग्रञ्च- पुरुषविशेष संख्यसंबन्धाभावप्राधान्यप्रतीत भवनैव सुतरां सम्बध्धेत । यदि त्वयोग्यत्वात्तदसम्बन्धो ऽभिधीयते । तङ्गम्यमानेषु करकान्तरेष्वप्यविशिष्टम् । अथोच्येत अस्ति तेषt संख्यासंबन्धयोग्यत्वं येन शब्दन्तराभिश्चितया संबध्य तइति तद्भावनादिष्वपि भावनदिशब्दाभिद्रुतेषु सम।नम्। अथे च तेषाम सत्वभूतत्वादयोग्यत्वमिति । तदयुक्तम् । अस्- स्वभावस्यैव पर्यनुयुक्तत्वात् । न चि संख्यादिसम्बन्धयोग्य त्वादन्यदसत्वभूतत्वम् । तत्रैतदेवाभ्यपगन्तव्यम् तादृशेन श श ब्देनाभिहिता संख्या भावनादय वा न परफारं संबन्धं शतवन्तीति तच्च तुल्यम् । एतदभिर्चितायाः कारक- न्तरसंबन्धायोग्यत्वात् । कथमयोग्यत्वमिति चेत्। शब्दशक्ति वशेन भावनादि विवेत्युक्तम् । नन् चाख्याताभिचितसंख्या- योग्यत्वं कर्मणो दृष्टमिति तस्य संबन्धः प्राप्नोति । यथा प यते ओदन इति । नैतदस्ति। कुतः ॥ यथैव कचिदुक्वापि कमन्यत्र न वक्ष्यति । तथैवै तस्य संख्यापि शब्दशक्ते ’वस्थिता । यो हि मन्यते कर्मणः च चित्तिऽभिनिमुख्यार्दवं दुर्मनो ऽन्यत्रापि तेन भवितव्यमिति तस्य क्क चित्तिङन्ताभिधेयमदी गत्सर्वत्राभिधेयत्वमपि स्यात् । अथ तत्कथं चियवतिष्ठते ततः संख्यापि मयैव व्यवस्थास्यत इत्यचोद्यमेतत् । सचैतस्य क चूंषिशिष्टा संस्था ऽभिधीयमाना न शक्या कर्तारमनभिधाय KS