पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ ९ सम्रवार्तिके । ते परिगृहीते । सूत्रद्वयमगमितं पश्यन्ननुवादत्वसमर्थनार्थं संयुक्तपुरुषधर्मपर्धा ददि कृत्वा स चायमर्थं उपनयनका- स एव प्रतिषिद् इति ब्रवति । तत्र परस्तमेव केवलपुरुषार्थत्वप मङ्गीकृत्य मूलत्वप्रतिपया ऽनुवादवमाक्षिपति सिद्वन्ता दी तु नैषा तस्य मूलमिति ब्रुवन्निमं पलं परिश्रुतिनैव के वखपुरुषार्थत्वं मया कृतं किं तर्हि प्रकरणविशेषता तद्युक्तस्य तत्संस्कारो द्रव्यवदित्यनेन क्रतुयुक्तपुरुषधम ऽ भिक्रमणवद्विज्ञायते न सर्वत्रिकः। एवं श्रुतिः प्रकरणं चोभः यमयन्ग्रहीष्यते तत च स्टुतिरविशेषेण प्रवृत्ता न विशेष स्थया धृत्य मूलतो निराकाइकत्तुं शक्यतइत्यवश्यमात्मान रूपश्रुत्यन्तरं मूलं कसपयति । तस्मिंश्च कल्पिते तथैकदेश न्तर्गतत्वाद्दर्शपैर्णमासयजिस्यः प्रतिपे धो ऽनुवादो भवति । यो झुपनयन।दारभ्यानृतं वर्जयनि वर्जयतितरामसैौ दर्शयै र्णमासस्थः। तस्मादुपनयनमरणान्तरलवत्त्वदशर्पणमस योर्नित्यप्राप्त एव पुरुषस्य।नृतवदनप्रतिषेधो ऽनूद्यते न मूलवम्। अपि च परुषधर्म इत्युपदिशन्तीत्येतदपि केवलपुरुषधर्मप देशित्वेन स्टुतेः पूर्वेणैव योजयितव्यम् । अथ वा धनेनैव प क्षान्तरं परिगृह्यते । नैवात्र कवधपुरुषथापन्यासः क्रियते किं तर्हि दर्शपूर्णमामथोरनृतवदनप्रतिषेधः श्रूयते स किम प्राप्त विधिरुत प्रतन वाद इति । किं प्राप्तं । स्वतिकृतसंय गन्नित्यनुवाद इति । ननु चान्य एव मार्तः संयोगः पुरुषा थे ऽन्यथैष क्रत्वर्थ इति । सत्यमेवम् । तथापि नित्यानुवादः।। कुतः ॥ पुरुषं वि परित्यज्य गनृतं प्राप्यते क्रनै। A