पृष्ठम्:तन्त्रवार्तिकम्.djvu/१००१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य चतुर्थः पादः । ९३५ • • म उने यमेव मूलं भवत्वित्यस्य प्रत्यक्षेणोपलभ्यमानायां ना न्यस्याः क9नायं प्रमाणमस्ति । इयं चि च तथा नियमणक माश्रयेत श्रुतपरित्यागाऽभृतकस्qनऽभ्युपगमत् । तस्मान्नि त्यानघावेनेति । यत्त्वत्रोत्तरं दर्शपैर्णमासयोरिति चि - येतोपनयनकलएव चास्योपदेष्टारो भवन्ति । अपि च । परुषधर्म इरुपदिशन्ति। तस्म।नैषा । स्टुतिरतः श्रुतेरिति । नेवैतत्पैर्वापर्येण सम्बदं दृश्यते । तथा चि ॥ यदि प्रकरणं त्यक पुरुषार्थेयमिष्यते । सतः कृतिसमानार्थी नष्ट मूलं कथं श्रुतिः ॥ यदि वि क्रत्वर्यां सतो श्रुतिभूतत्वेनभ्युपगम्यते तत उभ योर्मलमचिनोरैकयाभव्यादयश्चातद्रपवान् चत्वं न स्यात् । इयं तु यतः प्रकरणं बाधित्वा पुरुषार्थधर्मत्वेन स्थापिता तेनोपनयनसमकालमेव प्राप्नुवन्ती किमिति श्रुतिः फतेर्मलं न भविष्यति । किमिति वा दर्शपैर्णमासयोरिति समर्थ. ते । का चेपनयनकालपुरुषर्थवोपदे शयोर्विरुदती । तेना॥ युक्तं म्लत्वनिराकरणमिति । नैष दोषः । कथम् ॥ पूर्वपक्षस्त्रयो ह्यत्र भाष्यकारस्य संमताः । पूर्वस्मिन्मूलमूलिवं परयस्वनवादत ॥ यद्यत्र केवनपुरुषधर्मत्वमेव पूर्वपशः स्यात् ततो ऽयमसम्ब- न्धो ग्रन्थो भवेत् । इ२ श्वेतान्यन्यथानुपपयैव त्रयः पशः क्रमवन्तो ऽद्ये वृत्तिकारस्य विपरिवर्तमाना गम्यन्ते । तत्र प्रथमं तावत्सूत्रनिरपेक्षः केवळपुरुषार्थत्वपक्षः तस्मिंश्च नैव स्टुतिरुपन्यस्यते । यदि वंवश्यम्पन्यसितव्या ततो मूत्रमूलि- भागमयुपगमेनैव नेतव्या। तस्मिंस्तु विधनुषादक्षिणस्पर