पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नतयध्यापय वतथः पादः । ९१९ ऽपि यदेव तद्विशेषणत्वेनोपसर्जनत्वं तदेव शेषत्वमप्या पादयति। तेनं ह्यकं तावत्तादर्द्धमभिधानात्मकमुपात्तमेव । केवल मनुष्ठाने ऽपि तदेवीकर्तव्यं राजपुरुषादिष्वपि शब्दा थेट त्या राजादीनां गुणत्वमेव प्राप्तं प्रमाणान्तरवशेन तु वि परीनं कल्प्यते । तच्च सवधिकरणे दर्शितम् । न चैत।वता शब्दार्थत्वं भवतीत्युक्तमेव । यत्र वस्तुतो ऽपि तत्र राज्ञो गुण त्वांशस्तमेवोपाद।य शब्दः प्रवर्तते । अस्ति चासै । कथम् ॥ बिभ्राणः पुरुषं रजा णत्वं तवद् इति। खामित्वं भजते पश्चाद्विवक्ष त् यथारुचि । तत्र यदा राजविशिष्टः पुरुषो विवक्षितस्तदा शब्दार्थानु गण्यदेकान्तेन वस्तुगतमप्युपकारकत्वं विवक्षितव्यम् । यदा पुनरुपकार्यत्वं विवक्ष्यते तदा तस्य विशेष्यलक्षणापत्ते राजा शंकरत्वेनोपकारकभूतः पुरुषा विशेषणं भवन्तीति परुषरा जशब्द एव प्रयोक्तव्यः । प्रयोगद्वयस्य विद्यमानस्य तावड् च स्था च तवर्धक्ये स भवति किमिति वक्ष्यमाणक्रियोपयोगा पेक्षया विवक्षभेदत्रेण क्लिष्टt व्यवस्थामाश्रयिष्यामहे । तेन भूतं निमित्तमात्रय शब्द प्रयुज्यमाने राजपुरुष इत्यत्रोपका रशकृतं शोषत्वमेव विवक्षितमिति गम्यते । यत्राऽपि यो ग र्भदासादिमिन्यत्यन्तविद्यमानमेव शेषत्वं तत्रयुपकारक त्वसम्भवादुपचरितमिति द्रष्टव्यम् । अथाप्येवमादोन मुख्यत्व सिध्द्यर्थमुपकारकत्वमेवोपसर्जनत्वं न शेषत्वम् । तथापि शेष स्यैवं फावत्वादेतत्प्रत्यासन्नप्तरं न शेषिण इति शेषत्वप्रतिप यर्थत्वमेघ विज्ञायते । पावकादवपि सर्वत्र सत्कतवृत्तिखभा दुपकारकत्वसार्बलि याणमुपसर्जनत्वं न निर्वह्वेनबस्था ११२