पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२० तन्त्रवर्तके । इदानीमेवं विधशब्दाभावे ऽनुवदत्वस्यतिप्रसक्तस्यापवाद आरभ्यते । तत्रैव दिष्टगतनिदैत्रे महपिट्यंशं वा शूयते अधस्तात्समिधं धारयन्ननुद्वेदुपरि हि देवे यो धारयतीति। तत्रोपरि हि देवेभ्य इत्यत्र पूर्ववदेव विध्यनुवादत्वसन्देहे दिशब्दयोगावर्तमानापदे शद्दिध्यन्तरेण चैकवाक्यत्वद।च- रतश्च प्राप्तेरनुवाद इति प्राप्नोति । कथमाचरतः प्राप्तिरिति चत् । उच्यत ॥ सर्वमभ्यर्दितं द्रव्यं प्रच्छ।दनमपेक्षते । यत्र क् चन च प्राप्ते समित्तत्र नियम्यते ॥ देवर्यस्य रुचि प्रक्षिप्त स्व हविषः अद्वगेयदे शं नीयम नस्यावश्यमेव हतो वा ऽन्यदा किं चिद द्रव्यमाचर।दपरि दातव्यम् । तत्र प्रत्यासत्तेः सभिन्नियम्यते । स्रग्दडे समिध मुपथं ।नद्रवतीति चस्यापि विधेरचर रपेक्षतार्थविधाना- देतदेव फलं विज्ञायते तदुपरि धारयतीति प्राप्तस्त्रापवी तादेरिवाऽनुवादः । सतो वा लिङ्गदर्शनमिति प्राप्ते ऽभिधी यत ॥ धारणे विधिरेव स्यात् न चि प्राप्तिः कुतश्चन। समित्प्र च्छदन।शक्ते नॅचरादुपरि स्थ8 ॥ सत्यमाचरत् प्रच्छादनं कर्तव्यं न तु तत्र समित्पक्षे ऽपि प्राप्नोति या सन्निधेर्नियम्येत । इतवेव वि तत्र योग्यत्वा प्रज्ञयान समित् । ननु च सोमचमस।दोन वचन समय द्या का चिद्नत्यर्थत भवत्वेवमत्रपि या का चिपच्छित्ति भविष्यतीति । भवेदेवं यदि तदीयदशिणसंयोगवदिऽपि प्रच्छादनसंयोगः श्रूयेत न तु शूयते । उप्रसङ्गाद्दमचविधना-