पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१९ मृतीयाध्यायस्य चतर्थ: पादः । स्य पुरुषार्थतया rऽपि प्राप्तिरस्ति । न चास्य स्तुत्यर्थता अपि । युज्यते दिशब्दाद्यप्रयोगात् । तस्मात्सिदृबदुक्तन्यथानुपपच्यै वास्यापि विधित्वमिति ॥ ( सता व लिङ्गदर्शनम् ॥ अचरप्राप्तस्योदगग्रत्वस्य द्योतकमत्रं लिङ्गदर्शनमेतन्न विधिः। कुतः । लिङादिरचिते वाक्ये तदा विधिरुपेयते । न कथंचिद्यदा यक्त्या प्राप्तिने शो ऽपिगम्यते ॥ यच्छब्दयोगादाख्याततद्विशेषरहितत्वाच्च स्फुटमिदनुवा दवमवधीरितम्। तद्यथा कथञ्चिदपि प्राप्तुं सत्य नतिक्र मितव्यम्। अस्ति चात्र प्राप्ति रण्वन्ति प्रागग्राणि उदगग्राणि वा ऽपवर्गवन्ति प्रागपवर्गाण्यदगपवर्षाणि वेति मृतः । त स्मात्तस्मानार्थ एवयं सिद्धवदनुवादः। तत्रैव च स्तुत्यर्थः । पु रा वृतदुक्तं न तु सम्प्रतं ऋतावस्थायामिति । स्थितादर्थेत देवोत्तरम् । दिशब्दवदाख्यातेन यतः कुतश्चित्प्राप्तेरपेक्षित त्वात् । प्रकरणे च तदभावाकिमनवगम्यमानमेव विधित्वं कल्पितम् उत यत्रतत्रस्था प्राप्तिराश्रीयतामिति । तत्र प्रा पयांश्रयणमपेक्षितं न तु विधित्वमिति तदेव ज्यायः। प्रकरण- बहुवचनयोश्चोक्तम् अरत्येव चन्यो ऽत्र विधिरिति नानर्थक्य ॥ तस्मादनुवाद इति नित्ये ऽग्निचैत्रे दोघे विनाप्युपवीतेना व गुण्यम् ॥ विधिस्तु धरणे ऽर्वत्वात् ।