पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य चतुर्थः पादः । ९१३ पेक्षायां सत्यां समाख्यया S४घट्टनियमात्समार्थवती भ विष्यति । मनुष्यधर्माणं तु न सम। नियामिकेति वक्ष्या मः । तचसे। बध्येत इतरथानुग्रहीष्यते तदपि कर्मधर्मः ॥ h - तत्प्रकरणे यत्तस युक्तमवप्रतिषधान त् ॥ ६ ॥ प्रथमं तवन्मनुष्यघमवलेयस्खन कर्णधर्मत्वं निराकरोति । तथा हि सुखं सूचितः पक्षः परिग्रहीष्यते । श्रुत्या हि प्रकरणं समाख्ये बधित्वा मनुष्यधर्म एव प्राप्नोति । तदुच्यते सर्वानु ग्र दार्थ मयं पक्षस्तु मनुष्याणमिति तत्प्रधानकर्मव्यतिरेकज निता षष्ठी न नियतं गृहति । तदपि च प्रकरणदन्चादर्य- दानादि प्रतीयते नान्यत्। अत एष वाक्यर्थं यदच मनुष्या ण कर्म तत्र नियातव्यमिति ॥ तत्प्रधान वा तुल्यवत्प्रसख्यानाद- तर स्य तदथवात् ॥ ७ ॥ प्रकरणरहितमनुष्यप्रध।न वा स्यात् । कुतः । तुल्यवद्धि प्रसंख्यानं दृश्यते स्मिन्विधित्रये। तस्मान्नरप्रधानं स्यात्पितृदेवप्रधानवत् । यथैवोपवीतं देवनां प्राचीनावीतं पिटणमिति च परस्पर निरपेक्षदेवपितृप्रधानकर्मयैष विधिरेवं तद्वद्यनुवृत्तेर्भनु- व्याणमित्यपि तत्प्रधान कर्म प्रत्येष्यामः। कथं गम्यतइति पृष्ठे मनुष्याणामिति षष्यन्तेन संबन्धादित्वेतवत्यत्तरे दत्ते मनुष्या- ११५