पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरभवत । तेषां स्खत्वेन तत्प्रतीयते न मनुष्यास्तदङ्गत्वेन । गुणविभक्तिनि वैशभाषा । अर्थादेव च तत्प्राप्तै। सत्यां नैव मनुष्यग्रहणं क्रियेत, कृतं चैतम्, अतोपि मनुष्यधर्म इत्यवगच्छ।मः ॥ अपदेश वथस्य विद्यमानत्वात्२॥ निवीतं के चिह्नवेणिकाबन्धं स्मरन्ति । के चित्पुनः परिंक रबन्धम् । तत्र गचवे णकाबन्धो युदन्यत्र न प्राप्नोति परि करबन्धस्तु सर्वकर्मस्खव्यग्रताकरत्वप्राप्त इति तदाश्रयणेन- नुवादय स तु किंप्रयोजन इत्युत्तरत्र १ध्यते ॥ वधस्त्वपूववत्वस्यात् ॥ ३॥ विधिरेवयम् । कुतः । पूर्ववत्वाद्यनुवादो भवेदत्यन्तप्राप्ता वित्यर्थः । न चयमत्यन्तप्राप्तः । तेन विनयव्यग्रतयः शक्य- त्वात् । कदंबन्धः पुनः प्रयेणाप्राप्त एवेत्यस्ति नियमविधेरव आशः । स मायाकर्मधर्मः स्यात् ॥ ४ ॥ सति विधिवे कर्मधर्मप्रयप्रदेशस्तनात्कथंभवसंस्पर्शा कम धमः ॥ वयस्य शेषवत्वTत् ॥५॥ हे धा संभवे तादृशी प्रमाणशतिराश्रयणीया या प्रमाण तरं न बधते यजुर्वेदाम्ननच निबीप्तादेराध्वर्यवशमा- औपबई वाक्यम्। तत्र यदि कर्म धर्मीयं ततः कबिशेना