पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘तन्नवतिके । तृतीयाध्यायस्य चतुर्थः पादः। श्रीगणेशाय नमः नवीतांमत मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् ॥ १ ॥ स एव श्रयदित्रितयस्य प्रकरणेन सच विरोधाविरोध- विचारः । तत्र निवीतं मनुष्याणमित्यत्रैते ५ भवन्ति किमयं शुद्धमनुष्यधर्मः कर्मयुक्तमनुध्यधर्म वा । अथ शुदकमधमं । अथ व प्रकरणं यन्मनुष्यप्रधान कम अन्ववयपचनदि रु स्य धर्मः उत प्रकरणे या मनुष्यपूजानिध्यात्मिका। तस्य निवेश इति । यै तु विध्यर्थवादपक्षे। तै। शेषगुणे ऽनैषयिके। प्रमा- |च क्षणविषयत्वद्विधिवन्निगदार्थवादमध्ये च निर्णीतवादित्र नैवोषन्यमनीर्थे । यस्तु भाष्यकारेणोपन्यसः कनः स कृत्वा- चिन्ताग्न्यायेनेति द्रष्टव्यम्। न चि विधित्वमनभ्युपेत्य मनुष्य धर्मादिपक्ष(१९) उपपद्यते इति । विधिरिति कृत्वा प्रथमं प्रस्तुत्व पशक छणनुरूपं विचार्यान्ते पूर्ववस्थितमेवार्थवादत्वमुषसंच रिष्यति । परेष्वप्यधिकरणध्वे नद्यथासंभवं योजयितव्यम् । तत्रं विधिर्वा स्यादपूर्वत्वद्ददमत्रं ह्यनर्थकमित्यनेनैव त वद्विधिः अदीनद्यधिकरणन्यायेन च षठी भृत्या मनुष्यधर्मः । (१) पक्षपरिग्रह इति २ पु• पाठः ।।