पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृतीयाध्यायस्य ततीयः पादः । ०८९ था सति च परप्रयुक्तकृन्नर्थग्रहणेन प्रतिपत्तिलक्षणपनेर- माषोमीयजाघनसंस्कारविधानादुत्कर्ष इति स तत्संब- हा। कत्र्तव्येत्युच्यतइति | छेदः । परं च कर्मकथनमेवं सतो त्यादि । यदि पुनरुच्यते एवं मतीति योज्यते तप्तः परिचदना छायापत्तने च तद्यक्तमतरनभिधानात्तदात्मवचनत्वेनै व योज्यम्। नन्वेवं सति प्रतिपदादिवदेवोत्कर्षाप्रकतै । पत्न सं याजनामकरणं प्राप्नोति । प्राप्स्यदेवम् । यदि पशु प नीसंयाजा न स्युस्ते त्वतिदेशप्राप्तस्तत्र विद्यमाना एव केवलं जाघनीसंबन्धित्वेन विधीयन्ते नैव ती त्कर्ष इति वक्तव्यम् । सत्यम् । न कस्य चित्पदर्थम्रोत्कर्ष इदमेव तु वाक्यं विकृ ते। कथं वदुत्कृध्यत इत्युच्यते ॥ चदन वा ऽपूववत् ॥ २१ ॥ न चस्य विधरुक्त इति । कुतः । ९ जाघन्युद्यमाना स्वसंस्कायाकर्षकारणम् दीपदो यत ऽङ्गत्वाद्यगष्वज्यवदव स ॥ सर्वत्रैवंविधे वक्ये गुणे विधिशक्तिः संचरतेत्युक्तम् । ५- त्नीसंयाजाद्यनन्तरविदित। मनसि वर्तन्तइति न विद्यते शक्यन्ते । न चेह स्थितेन पशुगतपत्नीसंयाजानुवादो युक्तस्त दुष्प्रभावात् । न च जघन्यः कालादिवदनुपादेयत्वं येनेमं विधिम।कर्पसंस्कार्यत्वादिति चेद् न । तृतीयाधगतगुणत्वति क्रमप्रमाणाभावात् । यदि च कृतार्थ। जाघनीं प्रस्तुत्यं वि धिः प्रवर्तेत तथापि ताघकद। चिरप्रयाजशेषवद् द्वितीयार्थे ह्य नयेति व्याख्यायेत । न त्वपूर्वो विधीयते । तस्मलोक बैं