पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८७९ जायमाना । बधिक स्यात् । तत्रैष प्रत्यादिषु ग्रन्थो घट- तइति । यद्यप्यधिक रण।तोपसंवरत्तद्विषयः प्रतिभाति त थापि सामथ्र्यात्यषाद्यनमन्त्रणवदत्कध्यते विशतप्रकारत्व,नै- वयमथ यत्तत्र तत्रेति श्रुत्यादिषु वधः संबध्यते कि त६ ब धाधिकारादिवचयी स्ट् यावन्तः शस्त्रोपनिबड़ी बाधभेदाः स्ते सर्वे बृदयमन्प्रप्तः तेषां च न श्रुत्यादिसदृशो वध उप पद्यते सर्वत्र चे करूपेण बाधमार्गेण भवितव्यम् । अतो यदि वा तद यः प्रकारः शुयादिवस्तु श्रुत्यादिप्रकारो वा तेषु । तत्र श्रुत्यादिगतस्तावत्संप्रत्येव कथित इति किं तेन पृष्टेन । ये त्वेत अतिरिक्तस्तेष कथमिति मन्यमानो वदति । अथ य त्तत्र तत्रोयदमनेन बध्यते । प्रत्यक्षेणानुमानं मृगतृष्णादि प्रत्ययाश्च यथास्वं षडभिरपि प्रमथैः प्रमाणभसःभृत्या स्टूति,राप्ताविगतस्ह्त्यानन्नविगीतस्मृतिर डट ।vया दृष्टौ, श्रुतिप्रभवया लिङ्गदिप्रभवाऽर्थवादप्रभवा । च, स्मृत्या ऽयचरः सो ऽयभियुक्ततर।चारेणसंदिग्धमसंदिग्धेन, दुर्बलश्रयं वच वद।श्रयेण, उपसंच रस्थम्पक्रमस्थेन, अत्यन्ता।इष्ट।थं नियम- दृष्टयैन, आरपकारकत्वं स।मवायिकत्वेन, अनेकार्थवि धानमे कार्यविधानेना,नेकशब्दर्थत्वमेक शब्दार्थवेन, बह्वब। धो ऽपवाधेनवेदान्तरोत्यन्नं वेदमन्तरविचितत्वेन, परशखविचितं ख खावि वतननित्यं नैमित्तिकेन, ःि प्रकरमथेनक्रत्वर्थे पुरुषार्थेन, अनारभ्याधीनं प्रकरणमधीतेन, पैर्वापर्येण विरोधे पूर्वं परेणप्रकृतं वै कृतेन, प्रयोगवचनश्रितं चोदका।श्रये ण, निष्प्रयोजनं सप्रयोजनेन, ब्राह्मणक्रमो मन्त्र क्रमेण, देवत। श्रयं द्याश्रयेणपश्चादन तं पूर्वानतेन, अस्पं भूयस्, शैौणं