पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ तस्रवार्तिके । जिनानि, पठेच दीव्यति, अभिषिच्यत इत्येवमादीन्याम्न- यन्ते । तेषां चाङ्गत्वेनैव कस्य चित्संदेच विप्रतिपत्तिर्वंति शेषि शेषसंबन्धनिश्चयर्थमिदं विचर्यते किं समस्तराज्ञप्तयस्तान्य न्युतभिषेचनीयस्यैवाथ विक9ः समुच्चयपश्वासंभवादि- ति । प्रकरणस्य क्रमस्य च वल।वन्देतद्विज्ञातव्यम् । नन च भिषेचनीयस्वान्त रप्रकरणप्राप्तिरिति मद प्रकर बध्ये. त । नैष दोषः यद्यपि निराकीकृते ऽभिषेचनीये तेच पाठः ततो ऽवन्त रप्रकरणमवगम्येत । स त प्रमेव घिदेवनादि भ्यः प्राकृतैर्दू मेंमेनिरककृतः सयमपि प्रत्यासत्तावक्लन्नपः कारानेहानुपकारापेक्षः क्रतुफल वय प्रकृतिमपेक्षते । तया च योग्योपकारप्रदनेन पूरिते कथंभवे निवृत्तं प्रकरणम्। स मपानतधर्मानर्थक्यापत्तिभयादेव पनस्त्यावेत ततश्च क्र मत्वं भवति निराकट्ठस्य यि सतः अक। य य।वदभिषे चनी यस्योत्पाद्यते तवद्राजसूयकथंभवेन प्रत्यक्षेण सिध्द्वा विनिये गः । तदीये दि क्रीभावः पवित्र।दरय क्षत्रस्य धृतिं यावदनु खन्नः शक्रति विदेवनदीनि संस्प्रष्टम् । अतो नारत्यत्रवन्त रप्रकरणमभिषे चनयस्य । यस्य तु धिकृतौ प्राकृतं किं चिदी संकीथे तस्य पुरस्तात्परस्ताद वैकृतमङ्गमानयते तत्र कथं भावगृहीतमध्यवर्तित्वप्रकरणपाठ विश।यते न चेइ तद स्तोति क्रमस्यैव व्यापारः । संनिधावनlतेन च पूर्णेन।पप्ति । वाक्यर्थपूर्णवभिप्रायमनेकस्य। न।यमानस्य संनिधि विशोषा स्नानमात्रं हि क्रम इति । केन चित्संनिधानस्य नानन्तरीयकत्वं दर्शयति । यो चि बश्नमथैनस्नायते तस्य सर्वप्रधानप्रत्या चलप्रदेश।संभवदवश्यंभविन केन चित्स प्रत्य। सत्तिः । न