पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमुवात के । ४५८ तेषt वाक्येन धाजिने तदुर्ब लप्रमाणवत्तया श्रुत्या निराक- तम् । श्रुतिप्रकरणयोर्विरोधे प्रतिष्ठाकामदर्शपूर्णमासप्रये- गै प्रकरणत्पञ्चदशसंख्यसामिधेन्यनुवचनेङ्गत्वेन प्राप्ते श्र, त्यै कविंशतिसंख्यनुवचनान्तराङ्गवावगमात् प्राकरणिकनिटनु वचनबाधः । श्रुतिक्रमविरोधी पंशकमप्रयोगे च क्रमेण चमसङ्गता । नैतान्नोदोचनतत्र चमसस्य निरक्रिया । अतिसमाख्यविरोधे वजपेयः समाख्यानात्प्राप्नोत्यध्वर्यं कर्तकः । श्रुत्या स्वाराज्यकामस्य तथध्वर्योर्निराक्रिया ॥ तया च यजमानस्य याज्यत्युदाहरणम् । क्रतुयजषु वि चैत्रसमाख्यया चतुः प्राप्त यज्या यजमानकट कवन क मॅसंबन्धवाचिन्या षष्ठो श्रुत्वा प्रतिपाद्यते (९ ) लिङ्गवक्यविरोधे स्योनादेरपि शेषत्व' व।क्येन सदनं प्रति । सीदेत्यस्यैव लिहून तेनायं पूववधनः । तथा निर्धारणे तस्मिन्सीदेत्यस्यापि शेषत। स्योनादेरेव लिहून तस्मात्स परवधनः । अनेकशेषिशेषत्वात्पूर्वमतवद।वृते। । अनेकशेषसंबन्धात्संप्रत्येकस्य शैषिणः ॥ पूर्वं स्योनं तइत्यादि सदने सभिघारणे। वाक्येनङ्गतया प्राप्तं लिङ्गकडे ऽभिघरणे ॥ तस्मिन्सीदेत्ययं वाक्यात्प्राप्तः शेषो ऽभिघारणे। लिङ्गत्तु सदनस्यैव तत्रैवातः प्रयुज्यते । (१) प्रतिपद्यते इति ३ पु० पाठः ।