पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८५३ एकमेव फलं प्राप्तमुभावारोइतो यदा । एकमोपामवयं'को भूमिष्ठश्चापरस्तयोः। उभयो छ जवतयः प्रतिबन्धश्च नन्तररा ॥ विरोधिनस्तदैको चि तत् फलं प्राप्नुय।त्तयोः। प्रथमेन गृदृतेस्मिन्पश्चिमो ऽवतरेम्धा । तेन यद्यपि समभष्टयें प्रत्येकं सिमन्यद। तथापि युगपद्भावे जघन्यस्य निराक्रिया ॥ अन्यथैव च शयेषु दुर्बलैरपि चर्यते । अन्यथा बलवङ्गस्तैः सर्वशक्तिक्षये सति ॥ तानेतदालम्बनं युक्तं यत् क्व चिदुत्तरेषां प्रामण्यमि- यं तथा।द्दनवद्विरोधेपि तेन भवितव्यमिति । यत्र प्रमाणभ स बध्यते न प्रमाणमिति तत्र ब्रूमो ऽयमपि प्रमाणाभास एव । कथम् ।

  • A

नंवंतंषां प्रमत्वमसेदत्र कदा चन । अन्यत्र दृष्टमेतत्तु मभारोपेण कल्पितम् ॥ न हि यत्र विषये बधस्तवैष प्रमाणत्वम् । किं तई प्रदे. शान्तरे कोवनन।मqनश्चितं सान्य दृष्टरूपेणत्रापि प्र तिभाति । तत् वनं)यस ऽपहृतविषयत्वमीदतीति पद्यद भ्रान्तित्वेन।ध्धत्रयते । अथ वा यस्तत्रास्य व्यापार आम तमिदपि प्रक्रमतण्व । स तु जववनन्येन विषये ऽपचु ते मूलछेद।द्यदा। तं न गच्छति तत्किं क्रियतां तेन भुः गटष्णदिवदेवप्रय प्रमाणमेव बध्यते । अनुयन्नमेव ते- च श्रुत्वभावाच्छेषज्ञानं बाशते आन्तरानिक जागमिथ्यात्व क यनयेति गोत्पत्तिम।म।न्येन तुल्यत्रचत्वमतश्च ज्ञनसंक