पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८३१. म्। अय क्रियामात्रसंबन्धे श्रया कने विशेषसंबन्धो वाक्येने- त्यभिप्रायः स ऐन्छ।मपि तुल्यः । तत्रापि हृन्चेत्यपस्थातव्य- मात्रापेक्ष u।ङ्गार्धपत्यमिति च साधनमात्रपेक्षित्वविशेषसंब न्धो वाक्येनैव । तदुभयत्रापि तदन्तर्गतिः शक्या दर्शयितु मिति उभयोः श्रुतिवाक्ययोरुभयमुदाहरणम् । इदानीं बनब लचन्ता प्रत्यासन्नेत्युत्तराण्यपि त्रीणि प्रमाणानि स्खरूपेण वि नियोगसमर्थेन च दर्शयति । तत्र प्रकरणं विनियोगासन संशयविपर्यया।मन्यतमेनोपन्यस्यति स्म। यावच्चन्यत्र कथ्यते तवदशनं भवति । अथ वासदपि प्रसङ्गभाव।स।ख्यातं स्या डिति संदेचे ऽथ वा। नैवक्षरश्रवणात्तत्सामथ्र्यान मरणका द्वितयोग्यर्थपदान्त र संनिधनेभ्यो ऽन्यः शब्दप्रकारोस्ति । त म(न्न प्रकरणदीनि प्रमाणान्तराणीति प्राप्ते ऽभिधीयते ॥ अविच्छिन्ने कथंभावे यप्रधानस्य पयतेि । अनिशतफलं कर्म तस्य प्रकरणङ्गत। ! दर्शपूर्णमामभ्यां स्वर्गे स्धयेत्कथमित्यतस्यमाकाङ्कया - मविच्छिनं यान्यभृतप्रयोजननि कर्माणि पद्यन्ते समिधो य जति तनूनपातं यजनत्येवमादीनि ततश्च दर्शपूर्णमासयोः कु- तञ्चिदनुग्र रसिया भवितव्यम् । प्रयाजादीनt च केन चित्साध्ये न। न च दर्शपूर्णमासयोः सिद्दमुपकारं खपदवाक्यस्वप्रक- रणप्रकरणान्तरेषु प्रत्यक्षादिपञ्चकेन प्रत्यक्षादिपश्यकावगतेन घ। शब्दे नोपलभामहे । तया प्रयाजादीनमवश्यं चोभयेनापि कुतश्चिद्भवितव्यम् । यदि तु केन चितप्रकारेण नावगमिष्याः सः सतो नास्तीत्यषगमिष्यामः अस्ति च प्रमणं प्रकरणम् । न वयगतसन्निकर्ष एवैकं संबन्धकारणम् । यथा यथा रि