पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः। ७८९ न्द्राग्नयुगलं द्वितीयस्यामैन्द्राग्न्यां विनियुज्येत हितेयं च प्र थमयांक्रमे तं मति समाख्यातः पूर्वतरं तेन क्रतुसंबन्ध- करणत्तत्संन्नि रुद्वमेव लिङ्ग भुतिं कल्पयतीति अक्रमविनियो गः परिवृतो भवति । तस्मात्सम्यक चितमिति । आधकरं च मन्त्रविधरतदाख्ये षु शिष्टवत् ॥ २१ ॥ ज्योतिष्टोमे प्रथममग्नेयैन्द्यादयः स्तोत्रशस्त्रादिसधन वेनाग्न आयाहि वीतयत्वमदयो विशेषरूपेणम्मत वि चिताश्च पुनश्च सानन्ये नग्नेय्याग्नभ्रमुपतिष्ठतइत्य इत्यादिषु प दिश्यन्ते । तत्र संदेहः किं तह्यतिरिक्त ग्रहीतव्या। उत ता । व अन्य वा ऽथ व त एवेति ग्रन्थत्रयः पक्षः प्रतिभ।न्ति । न त्वि इ प्रकृता एवं त्यस्य पक्षस्य प्रमणमस्ति । महता हि प्र बन्धेनाविशेषग्रहणं प्रतिपाद्यते न केवल प्रकतनिश्चयो येन चि प्रमाणेनाग्नेयशब्दाविशेषेण प्रकृता पृथूर तेनैव प्रकृ ता अपि। न च किं चित्कारणमस्ति येन प्रकतः परित्यज्येर,- न च भाष्यकारेण त्रयः पक्षाः प्रदर्शिताः किं तर्हि अविशष पश्च एव।।वपिशब्दरचनेनप्रकृतशब्देन परिzईतः । येना प्रकृत एवेति भ्रान्तिर्भवति । यत्तु तत्र प्रमाणं तदविशेषपक्ष मेव सधयति । तथा च परस्ताद्दिवृतमप्रकृतेपि प्रत्ययो भव ति प्रकृतमप्युपददेरन्निति च । यदि त्ववश्यं त्वतीयोपि पक्षः समर्थनीयस्तत एतवती क्षेत्रियोपपत्तिः। प्रकृतस्य कार्यान्त रोपयोगेन यातयामत्वादग्र इयम्। अथ वा समन्यविधानमि