पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८८ तमश्नाति के । A S कम्यं याज्यकाण्डगित्वैतावतैव सर्वे सिद्धमिति मन्यते । त जभिधीयते । सत्यमैन्द्राग्नादिषु लिङ्गक्रममात्रेणापि सिध्येद्वच याज्यानुवाक्यात्वा()दन्यत्रविनियोग,द्यानि त्वग्नेयादीनि कर्माण्यग्नये व्रतपतयइत्येवमादिचेदितनि तत्र स्थानद्वयम्ट चामग्निप्रकाशने सामिधेनत्वं यज्यानुवयत्वं च । साम्न द श्याम्न।नाच्चस्ति सामिधेनन हे टचे प्रत्यपेक्षा। तत्र यदि याज्यसमाख्या विनियोजिका नाश्रीयेत ततः सामिधेनीष्वपि लिङ्गतम क्रमवुपपद्यत इति । प्रथमतिक्रमे कारणभाव।तत्रैव विनियोगः प्राप्नोति। समख्यया तु तन्निवर्तितं भवति । तेन तई तन्मात्रमेवास्तु नाथं लिङ्गक्रमाभ्यामिति। तदुच्यते । यद्यत्रेष्टि परिमिता एवयन्तं तदैवत्य। युनयेरन् तत एतदेवं स्य,दि- ह त्वन्यदेवत्यस्य स्वनुरूपयाज्यनुव।ययापूरितस्य कर्मणः क्र मे या आग्नेय ट चः पद्यन्ते ताः समाख्यया के वनया विनि युज्यमाना याज्याकार्यं विनियज्येरन् । न चास्ति संभवः वि- लिङ्गत्वदन्यभ्यां तल्लिङ्गाभ्यां बाधितत्वात् । तेनाविनियोग एव स्थलिङ्गक्रमाश्रयणे पुनः समाख्याय निवृत्तव्यापारय त।भ्यां विनियोगे सति सामिधेनीष प्रयोगः सिद्धो भवति । तं विषयं दर्शयति । अनिवण्या इच्छेद्यज्यापरोनव।क्ये पठित्व सैमरेदोणमिष्टीनां याज्यपरोनवाक्यस्वनागत।स मनोक्ट चः पद्यन्ते । ताः सामिधेनष धाय्या भवन्तीति । तथा पृथप जवत्यावपि द्रष्टव्ये। तत्रापि पूर्वस्याः समिधेनीक्रममतिक्रस्य याज्यापुरोनुवाक्योत्तरकाल लपठादत्तरटिविषयत्वं विज्ञायते । यदि च क्रमो नाश्रीयेत ततो लिङ्गसमयमत्रेण प्रथममै. ७G (१) अनुवाक्यात्वमिति २ पु० पाठः ।