पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८५४ तन्त्रवर्तके । स्तस्मादितिकर्तव्यतां प्रति ग्रहैकत्ववप्रधानसचित्यमविवक्षिप्त म्। न ह्यके नैव प्रधानशब्देन प्रधानमन्यङ्गार्थमुद्दिशता। तत्स चित्यमपादातुं शक्यं वचनव्यक्तिभेद।तस्मात्प्रत्येकमितिक तंव्य ता।। तद्दर्शयति । सन्निधानाविशेषात्।धनत्वेन च सर्वेष नि दृशकस्यापि चेतिकर्तव्यतान्तरानुपदेश।दस्य च कथंभाव- रूपस्य प्रकरणममथुस्यविशेषदेकैकस्य कस्नमन्योन्यनि रपेक्षस्य प्रकरणमिति । ततश्च वचनादिति चेदित्ययमेव पशो ऽवशिष्यते । एवं च भडव। सूत्रमत्रोच्यते । नैतदेवमिति ख यम सरपक्षमभिधत्ते । न त।वङ्ग। णत्वमदृष्टार्थत्वं देवतान्त- रं वा युक्तं पुरस्तान्निराकरणदतो ययार्थनिष्कर्षे सति सूक्तव।कशब्द उपपद्यते सूक्तवकबहुत्व,न्न चि भिन्नक मगतभिन्नदेवताप्रकाशनसमथनमन्योन्यनिरपेक्षन।गप्रयज नयुक्नमरिनरिदं हविरजषतेत्येवमादीनामेकवाक्यसल दा णमस्ति । तस्मात्पुरस्तात्परस्ताचनमङ्गयुक्त। बचव एते सूक्तव- का ईदृश। द्रथुव्याः । इदं द्य।वपृथिवी इत्य।रभ्यनिरिदं हवि रजुषत।ववृधत मदो ज्यायो ऽकरस्वदृधध्धत्रयां देवंग मायामिति यावत्समाप्तिस्ततः पुनरिदं द्यावापृथिवी इत्यस्य सोम इदमित्यव ऽस्यावृधे वृत्रयमिति समयते तेन प्रति देवतं भिन्नन सक्तवाकन समानप्रयोगभाजाम।नवत वेण कतिपयानां पठो येन केन चित्तु प्रहते स क्तवाकेन प्र- बतं भवति जातिवत्येकं सूक्तवाकत्वस्य सुभाषितयोगात्मकस्य समाप्तत्वात्तत्रोपपने सूक्तवाकशब्दे यदन्यदेवतावाचीन्यन्यत्र न प्रयुज्यन्ते न तत्र श्रुतिः पीड्यते किं | तर्षि किङ्गवाक्याभ्यां । प्रकरणं, तच्च न्याय्यमेवेति निष्कृष्य प्रयोगः । इदमपि तु