पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७६ तन्त्रघातके । स्त्रीप्रत्ययो न प्राप्नोति। नैष दोषः । समिददियज्यखन चपि याज्यत्वप्रसिद्धेः। अथोच्येत।ध्वर्युवषु दर्विधमसाधनेषु सत्यपि यागकरणत्वे यायात्वं न दृष्टमत नैतदेकान्तिकं का- रणमिति । यत्रैव याज्याशब्दः प्रयुक्तः सैव केवला यज्या तेन तर्षि सूक्तवाक एव यज्थेत्यत्र।पि प्रयोगाद्भवितव्यं ध में,न्नं चास्यै पचारिकवं मख्यकारणसन्निधेः प्रत्यक्षत्वात् । अ- पि च सामान्य शब्दोयं यज्येति स न शक्य लक्षणम न्तरेण प्रयोगतो विविक्तविषयो ऽवधरयितुम् । तत्रेतलक्षणं स्यात् । हे।त्रेण येनेज्यते तदस्त याज्येति । तथा सति सू- तत्रतेपि प्रसङ्गः। तस्मान्मयमेवस्य याज्यत्वमित्येवं प्राप्त नमः ॥ येन मन्त्रेण यागाढं चोता यजति देवतम्। प्रसिद्धेस्तस्य यज्यात्वं सूक्तवको हि नेष्टशः (१) ॥ प्रकर्ते हि सर्वमेव त।दयेत्पत्या वरत निरूयते । यज्या त्वं च त्यज्यमानहविर्देवैतद्देशविद्भन्नत्वेनावधीरितम् । न च सूक्तवाकस्यज्यमानप्रस्सरदेवतोद्देशार्थमुत्पन्नः । इय्- देवताभिध।नस्खरूपत्वा, लिहू श्रुत्या | बध्यतइति चेत् न । श्रु तेजिङ्ग विनियोगमयनुज्ञ। मन्तरेणानिसेकादिवदसभत्तथा चोत्तरसूत्रे वक्ष्यामः । तेन स्खतस्तावन्न यज्यत्वम् । न चान्या कचिदेवंविषया याज्यास्ति यस्याः कार्यं वर्तमानो यज्या धर्मसभेत । प्रवच यस्य यागत्वमवधारितं तस्य साधनं पश्चाच्चोद्यमनं यज्येत्यवगम्यते । न त्वत्र प्रसूक्त वाकसं- बन्धकेन चिद्यागत्वमवधारितम्। तदितरेतर।श्रयं प्राप्नो- (१) न चे दृश इति २३ । ३ पु• पाठः ।