पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य प्रथमः पादः । ७९५ विनयं संज्ञा विज्ञायते । तस्फास्किन्नैवं वर्णानयम्। दै होने वक्त्रे तुल्यग्रे पवमानहविष्प्रकरणे एकम् अपरमनारभ्यवादे । तत्र प्राकरणिकेन निष्पाद्यमानवत्सं म्क।र।पेक्षिण अझ व नीयस्य। फलानां पवमानहविःप्रभृतीनां संस्कार देन विधा न,मनायघदेन तु निष्यन्नग्न सतः सर्वकर्माuयद्दिश्यधिक रणवेन विधानं तदविरोध इति। वयं तु ब्रमः ॥ किमनेन श्रतव।यक पना। लशनान्ययाUतद9पद्यतएव । भवन्त माम् पवमान इवोंव्याधानाङ्गम् तथापि न तत्र पत्राणि भवन्ति । वजपेयस्य यप इति दि य9 दण।द व्यवहितसंबन्धेषि घ छठ्यपपत्तेस्तथा कल्पितम् । न त्विहेवं किं चिदस्ति । यत्र य- जवनरग्रह तत्प्रकृतयज्ञभवदनारभ्यवद थेण सर्वत्र वि. दधात । तच्चैतत्पाद्यनमन्त्रणन्यायेनैव संस्यतति नार्थंधि- करणेन । स तं त् पर्वस्यैव पदोत्तरकन यम । नन निविदां सामिधेन्यङ्ग त्वन्न व्यवधायकत्वं स्यात् । अत श्रद गुण।न च परार्थत्वादिति । तद् व्याख्यातम् । तथा चि ॥ वदन्ति सामिधेनीवन्निविदोमिमिन्धनम्। संयक्तत्वादतस्त। सां न प्रकरणन तः॥ मिथथानर्थसंबन्धात् ॥ २३ ॥

यथासंयगनिवार्यमरः । कुतः संदेह इति। संयोगस्संव मेधा प्रतिभानात् ॥ साधारण्ठेन संयोगः संदिग्धः कनकमभिः । विस द्वः कर्मसंबन्धे न क्रमः कालसंगतै ॥ तुल्य को धि संबन्धे विरु है। न विद्यार्थी ।