पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३४ नवातके । सिद्दन्तवादी तु वस्तुन्युपपद्यमानेयनेकार्थये विधिशब्द स्वास।मथ्यङ्कवद्धितो वा गुणे व द।तथा भवतीत्येवमेकत्व परित्यागं वदति । न त्वेतदेवमविवक्षितं भवितुमर्चति। कथम् ॥ अविवशोषqन स्यमत्यं द्रव्यविषयी । संमार्गेण त संबन्धो न वेधापि निरकृतः ॥ यत्तावदुक्तममूर्तत्वात्संस्कर्तुं न शक्यतइति । ततप्रतिपदि कथं ऽपि यद्दत्वे तुल्यं जातरमूर्त त्वत ॥ अथापि व्यक्तिहरे- ण।स्याः संस्क।रः स संख्यायमपि तुल्यः । अथ व्यक्तं कतो जातेः कृतो भवति तथैकत्वस्यापि तथा, यदि जातिद्रव्यलक्ष णया तयं फवमपि॥ अथ जर्मतत्वं द्रव्य।व्यतिरेकं चाश्रित्य सञ्चदेव मंस्कर इत्यु यते तदप्येकवम्शविशिष्टम् । यदप्युक्तं न च द्रव्ये क्रियमाणः संख्यायः करो भवतीति तदपि त्वत्य के जrते विशिष्टम् ॥ अथ ग्रह शब्दस्य व्यक्तिवचित्वत्यरिष्ट र उच्यत तत प्रकृत्यjधकरणन्यथा ।। ध्यत । न छुनक- देशक। न वर्तज्योतिीमप्रयोगस्था ह व्यति.सं वन्धर्भवति । अद्य दृष्टषु ग्रहेषु प्रथमः शब्दप्रयोग न ट.Iत । अतीवश्यं म।मान्यं किं विदु9न्नशणमश्रयितव्यम् । न च तद ग्र द त्वद न्यत्संभवति तदेवे विश षत्वत्पूर्वमभिधेयमपद्यते । न च करत्र ननत्वं ग्र च शब्दस्तु(१) प्रतिग्रहमवयवमन्निवेशस्य किं चिन्नतिरिक्तवयववेग भिनत्वात् । न च तत्मम।न्यं द्रव्या न्तरेभ्यो निवृत्तं तेषु तेषु चान्वृत्तं ग्रह्वादन्यदस्ति ! तव।तदेव वाच्यम् । य त् याच स्य क्रियमाणः संमागेतदेयत्ववधारणेनै. (१) दादश्येरयेत्र २ पृ० पाठः ।