पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनयाध्यायस्य प्रथमः पादः । ७९१ मयपि च फ गनमेये दृश्यमानार्थप्रणयनममध्ये, मत्यपि च । ।।कमप्यदृष्णैशक्ति(}|रत न्यवअभिधेयमात्रप्रठ, यन निवृत्तव्यापरे शब्दंर्थ अर्यथ च तde भji कनधन ( र्थशक्तिः प्रमाणावती न शद शक्तिः। तना इष्टक ५नातु यवन पदार्थान्तरन्यस्य। अथ रूपादीनां न क्ष। शक्य भारत मतुप विना न द्रथ वृतः स च र सदियश्च प्रयय तरनिवृत्यर्थ मतुबनथएन ग्रतिग्म मुखर्थं द्योतयति । न च प्रययन न द्रथं प्रत्य।य्यते गम्यते ३ि ४मादिनेग्नि विनाशमेत द्रल, शट्य त ५तत्परः किरणनःवसन {{ | ५ } 9•jpiत द्र - १.५., स्क के ! नि (९ ? ! ' के स्वभावयन्प्र द्रो विश तत्व में ही शादि विक्षेप्य न एव ननादकन प्रभिद्यु य न ताः पू ६ :भी गनगम । स त्वदतो भा। घ५ म ह । ।भ श। } } , वग9 चन रागात्मं उन्धकवशेन मा तदा ददुः । तदमधुरो रमः शिग्ध २ । गर्भगति नध वदं गतरविः . प धन र भने सञ्चार मनी इन द्रः i संवदंत।तव।

  • bj १८२ग। -६१:|व । एन । वप्रत्य

यमदभइवभाग भानगर यचे २धक यथवस्याः व्यख्य त। ! ल बादशदानं से शयनं ८ष्टवर्षगणवच नैवझववदेव नर्थ ईसवकर वन में १८r॥ एतावास्त विषंत्र यत्रापि विश9 ।।