पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयप यस्य प्रथमः पादः । ३ ७३२ रपेक्षशे षत्वाभिधानात्कर्मफलपुरुषाणां च द्रव्यादीनि प्रति । प्राधान्येवस्थिते सूर्येरेव परस्परबॅक्षशेषत्वप्रतिपादनादुक्तार्थ- मिति मन्दफलं दृश्यते । तेनैवं परि इर्तव्यम् । अस्यधिकरणम्र व्यथानद्य कुत तत्र प्रथम तवत्स्वतन शपः परार्थवा दित्यभिडिते वदस्मितमुष्करन क्षणशीपत्वभिप्रायेण द्रव्य गुण तंस्करेष्वेव २ षत्वभयेवं पूर्वपक्षीवत्य जैमिनिमतमंथ भिड़न्त वेग वर्णितम् । तथा च पूर्वत्र दृष्टापकार नुक्रमणमेव भrथे दृश्यते । तत्र च पुरुषध द्रव्यत्व। प्रत्यक्षमेव क्रियानिर्ध प्ति हेतुत्वादिष्टमेव श षत्वम। यागफन्नयस्तु न किं चित्प्रति प्रयज़े.सधनत्वमुपनयत इति अशपत्वम्। यत्तु न यागफलं ५ रुचेष्विति त्रयाणामपि भाथे संकेतन न ततिषपदन पादेवं कल्पयतव्यं न तेषां शेषत्वमिति, किं तर्हि यत्स द्धन्त वदिसंमतं तन्न भवतोर्दवं संबन्धः । सर्वत्र च पूर्वqश्व वदिन सिद्वन्तादिमतं प्रतिषेद्धव्यं न यत्कि चित्, श प्रव मेव ह्म मैौ तदभिप्रेतमेवेति प्रतिषेधति न स्वरूपमात्रेण । सि हन्तवदिन श्यैतन्मतं यदुत यागफलपुरुषाणां ह्य|क रवं नेि चिदपेक्ष्य शेषत्वं किं चिदपे च्य शेपित्वमिति, तद्दरिमतानु सरो भाव्यकरः प्रतिषेधति । न तु यागफन्नपुरुषेष सिद्- स्वदिसंमतं द्याकारत्वम्। यागफल यरेकन्तं नैव शोपित्व त्परुपस्य च।यन्तशेषत्व,त्सर्वथा य एवं क आकरः प्रतिषिद्ध स्तनेव तङ्करस्वनिर।कर णां शक्यमिति त्रयाणामप्येतावता तुल्यधर्मत्व।सद्द निर्देशः कर्माण्यपि जैमिनिरित्यादिभिर न्त तद् य। कारमेव शषत्वं प्रतिपदितम् । पारार्थं लक्षण पत्वङ्गकरणत्। नन्वेवं सति पुरुषस्य द्रव्यत्वात्पूर्वपञ्चवादिनै-