पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ समातेको । नयम्यत तत्र चन धैकमन्य स्यात् ॥ ३ ॥ अतिपत्तिरिति स्वधर्मातिक्रभो ऽभिधीयते ॥ जीवनपरिमि तथा दर्शपूर्णमासयोः कालः न च तदतिक्रमः कथं चिदपि सं भवति । प्रक्रमेण हि कर्म कानं संस्पर्शदनतिक्रान्तमित्यभि धीयते । न च कश्चिदपि पूर्णमासयाजं सन्नप्रक्रममाण एव जोवनमतिल इयति न ह्यसे। दर्शपूर्णमम सयाजं स्यात् । अथ स्खकलापरिसमापनमतिपातनमुयेत तथा मृतस्य तद्वतीय नर्थक्रमेव प्रायश्चित्तविधानम्। मत्पक्षे हि प्रतिमासं दर्शपूर्ण- म। सप्रक्रमसमाप्त्योजोवने निमित्ते विधानात् संभवति अति क्रमस्तदुत्तरकानश्च प्रायश्चित्तविषयत्वेन । ननु पूर्वपक्षेपि प्र तिमा समभ्यामभ्युपगमात् तदतिक्रमनिमित्तप्रायश्चित्तविधानं भविष्यति । न शक्यमेवं वदितुम् । यत्र धि निमित्ते यच्चोदितं सेन तत्र भवितव्यम न यथेष्टमिव च पैमदमवस्मृतिप त्तिनिमित्तत्वेन श्रुतो न च।'यसस्तच्छब्दवयः यथा न ग्र- श्वभ्यामः कश्चित् ज्योतिष्टोम शब्दवाच्यस्तेन जीवितपरिमिता भ्यास संयुक्त योरेव पैर्णमास्यमावास्यशब्दवयत्वमिष्टमिति नावयवानमतिपातनं निमित्तं स्यात् । नन् च पैमास्यमाव- स्याशब्देनात्र क न ऽभिधीयते, स च।वयवविषय एवेत्यवयव तिक्रमो निमित्तं स्यात् । नैतदेव,मतिपातनं नाभातिपद्यमान स्य भवति, न च क। न स्यातिपन्नत्वं धर्मे ऽनतिपत्रविधाना,- यस्य चि यथान् विषयो ऽनतिक्रमणीयत्वेन चोदितस्तस्य तद