पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयपापस्य चतुर्थः पादः । ११३ बाधितः स्यात् । अतः सायंप्रात चोदनमिश्रे यमभ्यागमनक्षि पन्ती न शकोति एवं नियोक्तमित्यपरिदय सुक्षण ॥ ननु चाथदभ्यास ज।यमानस्त्वत्पदवदेव न दोषं जनयेत् ॥ तथा | च ॥ सकृदेव श्रो चमः क्रियमाणपुनः पुनः। न शश्दे भारम।धते समय्र्यारोपित श्रमः॥ अथ ययं मम दोषः न तवापि दोष एव, वक्तव्यो वा वि श षः । उच्यत । मम प्रतिदिनं मधु योदनर्थ ममायते । काम्यवच प्रयतम तव त्वन्त समायतं | मम जीवन मचितम।यप्रातःकालोपजने च सकलं कर्म कृत्वा निराक्र इवे पुरुषे सति पुनरपि तादृगनिमित्तसंभवात् द्वितीयदि व चः स्वनुष्ठानम् । तत्र च प्रतिदिनं समाप्ने()न- श्याम इति शक्यं वदितुम् । तद्यथा कास्ये यः फलभूमौ पुनः पुनः प्रयुइते न तस्याभ्यन्तरूपमेतत् कर्मेत्येवं बज्यिते तथा ऽचति ॥ तव पुनर्जीवितपरिमित कलनविधानात् कर्मणे ऽपरिसNन चैवैन्द्रवायवादिग्र चभ्यमतुल्यमनुष्ठानं तच्चैतत् याघवचदनाक कृतमिवापनमभ्यासविधानम् । यवर्थाद यस इति । सत्यमेतत्ते नैव तु न क्षण ऽन्यथा श्रुतिरेव स्यात् । तमादुभयतः श्रुत्यनुरोधेन प्रकरणं बाधित्वा जवनमुद्दिश्य । मयागविधानत कर्तृकर्मविधिरित्युपपन्नम् ॥ लिङ्गदर्शनाच्च कर्मधमैं हि प्रक्रमेण (१) कर्मसमातेरिति २ पुल पाठः । ८०