पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ९ ९ श्रवसे । उत्पत्तिसंयोगे पूर्वा संबन्धे च संश भेदनं भवति । न चेयम् यत्त संयुक्त अथैष ज्योतिरित्यादेरिव प्रक्रमभावत्संभवति च पूर्वं क्रमश्रितगुणवाचित्वे नैवेति न भिनत्ति । दक्षयण- यज्ञे हि वाक्यान्तरवशादवयवप्रसिद्धेश्वभ्यस्तत्वमभिधायने, तेन च प्रकरणत् दर्श पूर्ण समाश्रितेनैव फलं सध्यते । दक्ष इति चोत्सा ही शीघ्रकारो यजमनस्तदीया त्विजो दशस्ते घामयनं प्रयोगो यज्ञश्रितत्वाद्दक्षया इत्युच्यते । सकंप्र स्थायेयेपि सान्नाय्यमनवदाय कुम्मीभ्यमेव सक प्रस्थीयत इ त्येवमभिधयते । तस्मान्न प्रकृत प्रत्यभिज्ञानव। धः ॥ समप्तिरविशिष्टा ॥११ ॥ यद्यपि कर्मद्देशेन न फन्नं विधोयते तथापि कर्मफलसंव न्धाभावादकर्मान्तरत! यथैव चि कर्मणः फन्नमिति भावा र्थाधिकरणे सधितं तथैवातुल्यत्वात्तु वाक्ययोरित्यत्र गुणफल- संबन्धपर्यवसायित्वमप्युक्तमिति संदेहे सति पदान्तरनगद थं गणदेव फन्नं न कर्मण इति सिद्दम् ॥ सस्करधप्रकरण अकर्मशब्दत्वात् ॥ १२॥ न कस्य चिदपि कर्मणः प्रकरणे शूयते श्वेतमालभेत चरु निर्वपेदिति । तत्र संदेहः। किमनारभ्यवदानां प्रकृत्यर्थत्वात् प्रकृतयोरेवानम्भनिर्वापयोः श्वेत चरू गुरौ विधीयेते, किं वा कर्माकरे यावच्छते, उत यजमतो वेति । नचानारभ्य धीरु नोपन्यसः पुंशयबीजाळून तयप्रथमपक्षपरिग्रस्तन्निराकर