पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रतीयः पादः । मतरता, दध्यादिवच्च गुण१)फल संबन्धप्रत्य यत् प्रकृतय गबुढः। यत्तु गु णो न प्रसिद्ध इति । नैष दोषः । ऽबथ्यदिव प्रकरणजन्यत्वात् । एवंविधा च (२) वाक्यान्तरेण गुणरूप विधानादचि प्रसिद्धिः ॥ दध्यादिवदेवचपि वैयधिकरण्ठेनै संबन्धः ॥ कि च। अवश्य।न्तररूपत्व दयारविलक्षण । प्रत्यासत्तः प्रतीयन्ते ममनधिकरण्यवत् ॥ तस्म।द्दर्शपूर्ण मामयोर्वावस्थान्तर रूपात् विकारात् फलं । कर्मान्तरात् । एवं च प्रकरणाविच्छेदो नत्यन्तं कतो भविष्य ति । यद्यपि फलवतः कथंभावेनग्र दणदेतद्विषयस्त्येव प्रक रणवधः तथाप्याश्रयत्वेन संबन्धादुत्तराणि च वाक्यानि प्रत्य नुषङ्गसिद्धेरनुग्र च इत्युच्यते ॥ लिङ्गदर्शनाच ॥९॥ त्रिंशपूरणं (३) पैर्णमाग्रमावास्यासंकीर्तनं वा भेदं बोधयः ति। न च दर्शपूर्णमसिकस्त्रिंशद्वर्षपक्षः कर्मान्तरेण पूरयिः शक्यते। न च नियमस्याप्तिदेशो, येन कर्मागतर स्येवैतत् पञ्चदः शवर्षपक्षविधानं स्य,न च दक्षिणायनयाजित्वेन निमित्तेन दर्शपूर्णमासयोरेव पञ्चदशवर्षपश्च उपजायते संबन्धाभावात् । हे इि पैर्णमस्यै हे अमावास्ये इति तस्यानुपपत्तिः ॥ गुणासं ज्ञषबन्धः ॥ १९ ॥ (१) गुणरूपेति २ पु० पाठः । (२) एवं विधायंकायेति० २ पु० पाठः । (3) त्रिंशत्संपर्पूरेण मिति २ ५० पाठः । ७