पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ प्रतीक मिश्रयणीयम्। न च विधागमधवे राजवंश स्तीप्ति जात्यव्यभिचर एघपद्यते । ततश्च सैव निमित्तमेतनं रश्यनिमित्तत्वं प्रत्युक्तम् । तदपि चि विधन प्रभति अभि- ये कवदेव क्षत्रियत्व संबई, दृष्टश्च।नभिषिक्तोपि अपालयति च जनपदं क्षत्रिये रजशब्दप्रयोगः । तइत्यपि वन्यजानीये .अ- नभिधानं द्रविडानम् तम।दपि न चैवर्णिको राज्ञा। तथा च रापत्यं राजन्य इत्यैकन्ति कक्षत्रियजातिवचनस्य राजन्य शब्दस्य राजशब्दप्रकृतित्वमेववाच क्षते । अन्यया चैव कान रजत्वात्सर्वेष त्रैवर्णिकानामपणेषु रजन्यशब्दप्रयोगः स्यात् । कुन । राजन्यः क्षत्रियं रूढ रजनः सर्वएव च । अपत्यापत्यवद्योगे वैषम्यं वद कीट शम् ॥ नन्वेवमप्यनपपन्न एवायमपत्यप्रत्ययः । सथा च । प्रकृते तदपत्ये च जातिशब्दस्य तुल्यता। ने न रजैव सर्व त्र राजन्यो ऽप्यभिधीयताम्॥ यथैव कनकस्यपत्यं काक एवं रश ऽपत्यं राजेत्येव स्यात् । नैष दोषः पर्याय एव वि रजशब्दस्य राजन्यशब्दो ऽनेन प्र- कारेण।वख्यायते म वेकजातिविषयत्वे सति तथन्वाख्यातुं युज्यते नान्यथा॥ ननु राशयो ऽपत्ये जातिग्र दणमिति वचनात् क्षत्रियजातिवचनो भविष्यति। नैतदेवभिषन्यतमजात्यन५ इनट्जवमनु व्यजातिमचाधिकारात्तद्वचनत्वं स्यात् । ननु च राजराजन्यशब्दयोस्तत्र तत्र कर्मभेदोपहीन ' स्मृतिबिद एशिकनी च भेदेन प्रसिद्धिंथु । सयं इष्ट। सः न आले सुखपरिव्राजकन्ययेन राजन्यशब्दस्याभिषिक्तषियामि।