पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियध्याये पादः । ५८ डिकेष्वपि प्रयोगदर्शनात् । तेन तीव्यभिचारांत्स श्वाभिषेको निमित्तं प्राप्नोति । नैवं भविष्यति । कुतः ॥ अभिषेकोपि धर्म शैः क्षत्रियस्यैव पयसे । सच।सं। राजशब्देन तेन ना।क्षत्रिये मतः ॥ मतोभिषेकस्य निमित्तत्वं ज्ञायते यद्यस्य खतरव्यं भवेद,यं तु क्षत्रियजातवेव स्मर्तृभिर्नियतो विधानवेलायामेव स वना दिवद्वद्धिःशब्देन राजशब्देन संयुज्यते । तेनैव चोभयनिमित्तत्वं समुदायशब्दन्य। येनैतस्यानिष्टं, यदि चि जात्यभिषेकयोरय तसमुदितयोरेव प्रयुज्यते न तु केवलय जातं जात्यन्तरे वाभिषेको विधोयते तत उभयं निमित्तमिति कल्प्येत, स स्व भिषेकात् प्रागेव तत्संस्कार्यं प्रयतो राजानमभिषेचयेदिति, तस्माद्राजतवव प्रज्ञायते । न च भविसं ज्ञाविज्ञानं भूतत्वे नैवोपपद्यमानत्वात् । अगत्य। चि मा ऽन्यत्राश्रीयते । न चैक स्मिन्निमित्ते मिड़े निमित्तमन्तरं कल्पयितुं शक्यं विनापि सम् क9नेन प्रयोगोपपत्ते,रभिषेकनिमित्तत्वेपि च न्ययान सरि णं नैव क्षत्रियविषयत्वं सिध्यति । यस्तु धर्म श।स्त्रानिक्रमेण क्रियेत न तस्य निमित्तत्वं स्यात्। यथा शऋद्कृतस्य धनस्य ना ववनीयादिप्रयोगनिमित्तत्वम् । अपि च ॥ नित्यः शब्दार्थसंबन्धा यथा।वस्थितगामिनः। नाश्रयत्यध्रुवं चेनं खछन्दपरिकल्पितम्॥ नित्यस्य दि राजशब्दस्य नित्यं नैव निमित्तेन भवितव्यं नि त्यनिधयः संयोगाभवम् । स च नित्यत वस्त्बपे क्षय मा विध्यपेक्षया या निरूप्यते । तत्र न तावद् भिषेको वा ड पेक्षेप जामिव केषु विततमधे ने शनेः लेनषत्रं धािनापेशव