पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० . बातिके ।। धिरध्यवसीयते । शक्यं वि तदपूर्वं कर्तुम् । न च रथन्तरमत्ता मात्रं विशोषणमव्यापकत्वात्। न विशेषणइने समी, न च समथ्येन विना समसो ऽवक स्पते दृश्यते वामवत्रेति पूर्व स्यात्राप्रत्यभिज्ञानम् । अथ कस्मात् म एव केवनरथन्तरसामः कः पक्षे न क्रियते, न शक्यमेवं कर्तुम् । मकाद्विदितस्तोत्र संबन्धिसमान्तरविरोधात् । इदं चि क्रतुसंबन्धेन श्रुतमनर्थ- गयत्तदत्रेष्वित्यनेन न्यायेन स्तोत्रेष्वघतरति, ग।यद्यदीनि तु स्तोत्रेषु सक्षद्विलीयन्ते तस्माद्वलवन्ति । क्रत्वन्तरे तु प्रत्यक्ष शिष्टं रथन्तरं तेभ्यश्चोदकप्राप्तेभ्य बलवत्तरं भवतीत्यदोषः ॥ एवं चान्यपदार्थविधानात्तत्प्रधान बहुत्रोऽनुबध्यते। ग्र न्यया ह्यपमर्जनपरत्वं लोहितोष्णषदिवक्यवदगत्य। परिघु- हृत। यदि च ग्रहप्रताविधनेन सहैतदेकं वाक्यं ततस्त चपि रथन्तरविधानं चनेकत्वादपूर्वभावनाविधिनैव निस्तार्य- ते । सोमः स्यादिति चानन्तर्यात् तत्कर्तव्यतैव विज्ञायते, रथ तरसामत्वकर्तव्यता तु व्यवचितकलपमयेव स्यात् । सोमशब्देन च प्रकृतिलिङ्गन ज्योतिष्टोमप्रकृतिरेवयं भविष्यति । तस्फाल्क र्मविधिरिदमेव भाष्यकारो दर्शयति यदि रथन्तरसमेत्यस्य कोटी इत्यादिना । ग्रचणनविशेषश्चास्यैव क्रतोर्वाक्येनवागत रंप्रकरणेन वा भविष्यति । यद्यपि- म च।वाक्येष्वव।न्तरवाक्या न्थप्रमाणं मयाप्यर्थासंभवादविवक्षिते मनवाक्ये ऽवान्तरवा बाश्रयणाद्विधिशक्ते रबाधः। परित्यगादरमध्यधत्व पूर्ण मिति मत्वा अथ वा यदि रोचेनेति दर्शयति। तत्कर्तव्य, वञ्चितवाचि प्रमाणघनेघध्याधर इति । लसनीषि मात्रमभिप्तिम्। अध्यापरादपि स्खपदसूत्तिप्रति