पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ५९१ तकरूपनया खंथसी धर्भमत्रवधादिप्ति मत्वा यदि शनिं भीनेत्युद। धत्थ पक्षान्तरे कल्पयति । परस्तु दृष्टान्तस्यैवामि- डे कथं पुनरिति पृच्छति । व्यत्ययेन संबन्धः, कमप्रवेहेन च निsि, छt प्रत्याययतीति सिद्दन्त विवरणम् । तत्रैष वाक्यथे भवति । यद्यौन्द्रवयवान् राशन ग्र हेतुभिच्छद्रथन्तर समनं क्रतुं कुर्यादिति । ततश्च यदिशब्दचितं सोमः स्यादिति पद द्वयं विधयनं, ग्रहन् ह्यादिति एतत्तु यद्यप्यविधायकं तथाषेच्यार्थत्वाद्या चि यदि ऊति स तत्करोतीत्येवं विधिफलं लप्स्यते। अथ वे ।मत्रयुक्तमुपात्तं गद्दग्रत्वं स्यादित्येणैव निङ विधास्यति । विनैव व्यवञ्चितकस्पनया ऽप्ययं पक्षो भवन् । बलवत्तर इति मघनो ऽथ वा चेतृधे तुमतोर्लिङित्युपन्यस्यति। तत्र सोमः स्यादिति चेतै लिङ्गगकीयादिति विधावेव। तेनै तदुक्तं भवति । रथंतर मम मोमड़े का नैन्द्रवायवसन् ग्रन् गुलीयादिति । न चाक्रियमाणे ऽसै। हेतुत्वं प्रतिपद्यतइत्यर्थ- विदितो भविष्यतीति । अथ वा हेतुमति ।यदिति लिइ सोमः स्यादिति विधवनुक्तमपि च मोमस्य हेतुत्वं हेतुमदा शेषासंनिधेश्च भविष्यति । तत्राप्येषार्थं यदग्रतविशेषकार णभूतः सोमयगः कर्तव्य इति । यदिशब्दपरित्यागो ह्ब्य ध्याचरकस्थना। व्यवधानेन संबन्धो हेतुहेतुमतोश्च नि । इति पशमिक संग्रश्लोकः । सर्वं चैतदवेष्ट्यधिकरणनि क्षन्त एवोपयोमइत्यत्र प्रपचितम् । किं च । निध्यनेन निमित्तेन निष्यर्थं प्रतिभूयते । के पंजरेतच निध्यं गुरु स्वयम् ।