पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्नवतिके । द्वितीयाध्यायस्य कृतयः पादः श्रीगणेशाय नमः । • • e गुणस्तु क्रतुस यागकमन्तर प्रया ॐ जयत्सयगस्यशषभूतत्वात् ॥१॥ ज्योतिष्टोमे प्रथमं वृछद्रथंतरे वैकल्पिके पृथक्१९)धृष्टसाधवेन चोदिते ततः पुनः श्रूयते यदि थंतरमामा सोमः स्यादैन्द्रा अवाचान् गदम्बा यद्यदिचचत्साम शक्रगानिति । तत्र स गुणं कर्म श्रूयमाणं संदिह्यते किं कर्मान्तरं ज्योतिष्टोमा, सस्यैव प्रादागताविशेषं(२)प्रति रथंतरावच्छिन्नस्य निमित्तार्थं श्र वणमिति । तत एतत्लि ह्यर्थमिदं विचरयितव्यं किमयं कृक्षक 'तुसंयोगो रथंतरस्व, अथ सत्तमत्रसंयोग इति। तत्सिद्धर्थम थेतच्चिन्तनीयम, किं क्रतुविशिष्टं रथंतरमृत रथंतरविशिष्ट ततुरिव श्रीयते । ननु च यदिशब्दोपबन्धादिद निमित्तं प्रती यते तस्व चोद्दिश्यमानत्वात् विशेषणविशेष्यभावो नाघक स्पै स । भवेन्निमित्तार्थत्वमेतस्य यदि यादृगयं प्रयुज्यते तस्य कुतञ्चित्प्राप्तिर्विशथप्त अप्राप्तिपक्षे तु बद्धविधानमापद्यते। (१) पृथुगिति ३ पु० नाति (२) विशेषमित्यस्य स्थाने विधानमिति २ पु० पाठः '