पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य द्वितीयः पादः । ५७७ स्खश्यत्वाच्च संभरविशेषणत्वस्य। न च प्रकरणचश्या विशषा वक्यं भिन्दन्ति । तस्माददोषः । इदं वि च विचरयितव्यं भव ति । किं यत्र क्व चन शाखयामधीतस्य सैभिरस्य दृष्ट्यादि धनभूतस्य ईषादयो नियम्यते उत यत्र दोषनिधनकं प्रयते तच्छखगतं वृष्टिकामस्य प्रयोक्तव्यम् । एवमूईधनकम् । ऊनिधनकं चेति मदृशो विचरः। तत्रनियमेन सदस्रश।खा- गतसै।भरप्रयोगविकल्पे सति वृष्टिकामादिनिमित्ते चैषादि मात्रनियम इति प्राप्ते ऽभिधीयते। यत्र तन्निधनकं पयते तच्छ खागतैव वृष्टिकामदेः समस्ता गीतिरुपादतव्येति । कुतः ॥ प्रपद्यते रूपविनाशभीतेगतिर्न गोत्यन्तरभक्तियोगम् । अतः समस्तै च विकस्यमाना यथासमाम्नायमस नियम्या ॥ समरूपं च समाम्नायादवगम्यते तच्चापेनन्यत्वेन ]प्रत्य भिज्ञानादन्यदेव भवति । तत्र यदि शखन्तरीययां । शाखान्तरोयनिधनं प्रयुज्येत ततो रूपान्यत्वं स्यात् । न च व चनाडने ऐरवद्विकारः । तच्छाखागतगीतिग्रहणेनविरोध पपतेः सर्वत्रासंभवद्दिकराश्रयणम् । अस्ति चात्र गतिः । विकस्qप्राप्ने चायं नियमः । समस्तस्य च सस्नः पदार्थत्वाद्धि । प्राप्तिः मावयवानाम् । अतो नान्यदोयनिधनविधानम् । अत रकदेशनियमे सप्ति कांस्यभोजिन्यायेन समस्तनियमः । षोपि चक्र वाक्पथः संभवति । उभयोः प्राप्तयेः संबन्धमात्रं विधीयते । यष्टिकामाय संभरं यच्च औषित्येवं निधनं तदे कच संपादनीयमिति । सङ्गच्छमतगतिनियस इति सिहम् । इति श्रीभङ्कुमारिलविरचिते वार्तिके द्वितीयस्याध्यायस्त्र द्वितीयः पादः ॥ भं भूयात्। ७२