पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायकम् िपादः । ५६३ इवेश गर्ययोजना । अथ वा यथाक्रमात्रस्थितं एवैतच्छब्दो रेवतीचिशशेष स तथाभूत एवाभ्युपगम्यत ततश्चैवं वचनं व्य- ज्यते . एतस् य रेवत्यः तत्र वारवन्तीयमनष्टमस। कृत्वेति । तत्र(१) कस् । तनोरित्यविशेषणदेतच्छब्दस्य च रेवन्नविशेषणत्वेनोपहीणत्वदेतस्याग्निष्टोमसमेति न ल यत, तद्विवक्षायां व पनरपि वाक्यभेढः। इडुव स्वः पत्रै पशव चनयक्तीर्निराकृत्य सिद्धान्ते कथं वाक्यभेद इति प्रष्टव्ये पूर्वपक्षवादी विस्मितः पृच्छति । तथा नाम सुप्रतिविधि सत्यननकशएवंयन्ता वाक्यभेदा इन्द्रजालवदेव दर्शितः । ततः पृच्छामि तावदेतस्य कथं वाक्यभेद इति किन्तव। त्वप्राप्तकर्म विधियते विशिष्टविधानपत्तै सयमकथब- दित्याइ । नन्वर्थभेद इति । तन्नाह्यतोपात्तभावगइयै- कवाक्यत्वसंभवाभिप्रायेण । नेति ब्रम इति । गणभनैक- भावनाविशिष्टप्रधानभूतभावनान्तरविधानभिप्रायम्। रेवती न वारवन्तीयम्यसंबन्धो न विक्षितः स्यात् इति विशेषणक्-ि शेषणनामविधेयत्वलिङ्गात्तन्न विधीयते । कृत्वाशब्दश्च नैव विधे। स्मर्यते । तेन यद्यपि संवड़ भावना ऽभिधीयते तथापि विध्यधीनप्रवृत्तित्वात्पुरुषः सतीमपि ताममभिव प्रतिपद्यते। तेन(२) यागभवनमविशेषवाद्भवतीवारवन्तो ययोस्तदवः चिर्भावमात्रेण प्रयोक्तव्ययोरन्योन्यनियमप्रमाणमावदेकत्र त्रविषयत्वे तदेकदेशनियमे चासति रेवनषु ऋक्ष्व न्यान्यपि गा- यत्रीम ईमवादीनि समनि प्रभवन्ति । समापि वरवलश्च '(४) तस् ति' २ ॐ पाठः । (२) प्रतपा यागैतिः २ पु' षष्ठः ।