पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तीियः पादः । ५८९ नेब्यनिविशमागावेतै शो। नोपपद्यते । तेन यद्यपि ताबद्- वयतिगृहासिभ्य चोदिता यागः तथापि कर्मान्तरवप्रस ब्रः । कत्तेष्वेव यागेषु स्खद्रव्यप्रकृययेशेषु पशुसमै न वि धार्यते । तत्र च । श्रुत्या दि रस रेन्द्रवायव इति। पशुस्त।व- देवषिधिपरत्वादनुत्पत्तिवाक्ये सत्य शक्य एव विधातुमिनि नैवोपन्यस्यते । सोमलतषि वाक्यविधेया श्रेतरसविरोधे सति न संबध्यते । कथं पुनरनुपात्तद्व्यथिशेषेवैर्द्वयघदि विधि ष रसस्य औन्नत्व, मधिकरलभ्य ह्सं। ततश्च वाक्यप्राप्त उतव बम्लयस स्यात् । उच्यते । श्रुत्वैव द्रव्यसंबन्धो देवतासहितैः कृतः । अधिकरेण तस्यैव केवन्तेष्टा विशेष्यता । गणश्चपूर्वेसंयोग इत्यचधिकरणे विस्तरेणाभिधास्यते ॥ यथा तद्विसश्रत्य वाक्यप्रकरणादित्यस्य विशषस्यैवास्य श ब्दाघस्य देवमसंबन्धे कृते कोसै द्रव्यविशेष इत्यपेशाय वाक्यप्रकरणादिभिस्तदवनिः केवलो न तु तैरेव देवतासंबन्ध इसि । किं च । उत्पत्तिवक्षशिष्टश्च रसो वक्षान्तरप्राप्त । प्रकृतापेक्षिणस्तेन दुबशेष ऽवगम्यते । सप्तश्च गुणदपि ते भेदः प्राप्नोति । शक्यपरिहारं त्विदम् ॥ कुतः ॥ यथैषाष्टाकपालहै। शैते पि स ति वाक्यतः। पश्चादथ विधीयन्ते तथा सोमो विधास्यते ॥ कविधीयमानं कि दुर्बल विरुडं बाधते नानुगुणमनुगुणंचे समो रसस्य प्रत्यपेकिणतायेन संबन्धान् । तर्जुनेयो