पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याप्य तीियः पादः । १९९ किमिति स्वयैवं क्रियते येन तदनक्षयमापद्यते। मत्पक्षे तु स त्यर्थं नानर्थक्यं भविष्यति। एवं तर्हीति वाक्येन विशिष्टय भ वनाय प्रवर्तमानः औतोपि विधिवाक्यात् भविष्यतीत्युच्यते । प- रतु यत्प्रसादेन स विधीयते सैव तावद्विधीयतामिति श्रुत्यर्थं चमि न वाक्यार्थ इत्यदसत्यमेतदति। विधिशक्तिसंक्रान्तिं न चेदन्येन शिष्ट। इति च दर्शयति । कथमिति चानुशयः प्रश्नः खोक्तिर्वा । ततसंनिधगुणस् भावनानुप्रवेशद्दिषेयत्व,- मय या गुणसन्निधेः शक्तिरं घर भावना धात्वर्थप्रतिसन्नि- धिषु शुषिरोधान् गुणविधानं जुनेरिति स्पष्टमयि धातु चारप्रनषघुध्य शक खस्याननुयादाभिप्रायेणम च । यदि जु शेतेत्यनुवाद इति । दधिशब्देनेति मा। घोषस इति वाजपेया धिकरण द न्थच्छया येशनीय । प्रत्यये विधिरेव धाय र्थानवाद इति विवेकः । यदि विधयकविति । भावमय प्र- नयाँ कथं विधानमित्यभिप्रायः । वाक्यार्थे यस्तं विषामिति। दधैः पदर्थत्वान्नैव वाक्यार्थत्वं संभवतीत्येतदपि दक्षिविशिष्ट भावनाभिप्रयमेव । तस्मात्कर्मान्तरचोदने इत्युपशयजधदेव व्याप्तये यम्। अत्याधरयतिवक्तािधारणविषबचाव संज्ञोपबन्धसिदि। इव विधयमानत्वेन च कर्मान्तरेभ्धे शक छेदः । प्रकरणच द्रव्यदेयमं चाप्स्यति नाट्यम् । न च श्पत्तिवाक्ये कथंभाय नास्ति फ संबन्धे तु यावत्प्रतीशिष्य ने । म विaिइयदेवतस्य फलविध्यनुपपत्तिःमम। या विचित्र स्य पञ्चदवि सद्य रणाविरोधात् । इष्यते चैवम है। संनिधिममाप्यनुवाद, प्रमेयपेबो असैौ, चना कथंचित्प्रयः