पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तैः पादः । अथे मैल प्राप्तस्य संकतैनमिति ॥

प्रये वचनाच ॥ १२ ॥ उदयमुघशयाज इति यज्ञपुरुषस्य प्रधानमये सावयवेन संस्तवातप्रधानमित्यवगम्यते । कथं पुनरप्रधानत्वं पूर्वपक्षे प्रम ज्यत । उच्यते ॥ त्रयाण वैष्णवादीनां समुदाये ऽवभारिते। अनघतेय एवैकः पै।ऍमस्य विधीयते । तावन्तमबुनीषोमाविन यो ऽनीषोमदेवत्यः स एवैकः कालविशेषसंयुक्तः पूर्णस्य ध न फले चोर ते । तत्र ब७ण वप्राजापत्ययोर्गुणभावस्कळोपांशुयाजप्राधान्यवचनानुपप तिः । ननु तव।षि वैकल्पिकदोषत्वाद्देवतासु यदैग्नीषोमीय- दैवत्यः नदैव प्राधान्यमिति नित्यवत्प्रधानत्वसंकीर्तनं नैव च टत । नैष दोषः । काखदेवतयोर्नात्र संबन्धो ऽयं विधीयते । यत्तु तद्वचनं कर्म नदन्यत्रापि विद्यते ॥ अदि. ह्यग्नीषोमयोरेव पैर्णमाससंबन्धः क्रियते ततो वि "णुश्शपतिपथे न स्यन् । अयं पुनर्द्रवनोपलकित यमस्त्र संबन्धः । सर्वत्र चोपलं क्षणापाये ऽप्यप खं गृह्यते यथा बझ त्यपाय कालस्य लक्षणं च पुरोजशकिति । न चैक अंग मर्मणः मादा चिम्नधानवं कदा चिदन्यमित्युपपद्यते ।न- के त्वविचक्षन् । न, च संभवति । शुभजन्तरतागतीशले लिः २ २