पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कf. दपि चतुर्थातैप्तिमन्त्रवर्णनात्मकत्वाहविधायकम् । यदि :ि तार्नीषोमौषधैप्ती ततो ऽसकं किमिति हि धिजान गतो यज माना न वयं देवताय प्रवर्तिता इति कल्पयेयुः काविधिप रत्वच न देवता ऽप्यनेन शक्य विधातुं देवप्तपरत्वे बा। काळ विघिपरित्यागत्यैर्णमासशब्देनपि ननूद्यत इति पूर्ण- मामशब्देनाग६ण।दसति प्रधानत्वेङ्गत्वप्रसङ्गः । सूत्रकारेण च दशमे ऽमवास्यायामुपयाजमनिशतैनदेव पैौर्णममी कानविधिपरत्वेनोपन्यस्तम् । अत्र समाधिः मन्त्रवर्णको दे वत। विधिरिति स्थित,मुपशय्याज तमे च वैष्णवप्राजापत्यश्नी षोमीयानि याज्यापुरोनुवाक्ययुगानि श्रानयन्ते । सैव तु स्यार्थत्वाद्विकल्पमनैः वैकल्पिक्च एव देवताः प्राप्यन्ते । तदेव क्षेत्रं शाखान्तरमित्य। च।ध्वर्यवे पि तु क चिदस्येव यज्यनुष- न्यग्ने(नं चैत्ररूपेणेति तदभिप्र।यं वा श।खन्तरवचनमुप शधर्मत्वं वास्तूंव द्योतनार्थम् । अन्यया चि देवेR । ऽत्रनयम- नाऽऽत्मीयं धर्ममुच्चैर्दा जह्यात् परधर्ममुपlशत्वं प्राप्नुयादिति विश्वहम् । घिउ एप्र प्रज्ञापयोस्त प्रत्य।सन्नधर्मकवद विरोधस्तथा ग्नीषोमयेस्विति विधायके देवसषिध्यसंभवद्यथासंभषग्र ऐन पैर्णमसकान्तस्य विधायके ऽग्नीषोमानुवादः प्राप्तिमु योगयति ? गुणोपबन्धात् ॥११॥ थम्यं गण उपघ दृश्यते काङविधिपरे व ७५३४ वैषमस्य यजन्निति । न घेतदेव गुणस्योत्पत्तिव(भवनि विधिपरे सव्यनेकार्थविधिप्रमत् । अत्र उपांड्यात