पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ कार्तिके । व्यापारावस्य एव प्रत्यय अनर्थक्यात्तदच्वित्यनेन न्यायेन भावनातो ऽवतीर्य तत्संबद्धानि कारकयुपसर्पति । तत्र या वन्येकपदोषात्तैककारकविशेषानि जातिलिङ्गद्व्यसै ख्या दीनि तानि विशिष्टभावनाविधित्ययेनैव तत्कारकक्षेप पात् सर्वाणि विधयन्त इति प्राप्तायामपि भावनायमनेकार्थविध्य पपत्तिः । यदा वनेकपदोत्तनेककरकोपनिपातो भवति सदा कारकाण परब्रसंबन्धभावतत्तत्पदे ष्वप्यसंवध्यमने षु यद्य कत्र विधिर्गच्छति तद। नेतरत्र गतो भवति, एवमितर गमन ऽप्यन्यमनान्प्रपतरसं वन्धादवं च न भावनावद कन विचितेनेतरदद्यांदाजेतुं शक्यते । तत्रर्थनश्यविध्यन्तरप्रस्त।व सत्यमेकात्मकः ग्रेतो विधिरेकत्रपक्षीयमाणो यद्यन्यत्राप्य स्तीति कस्पते तन्नामकृदुच्चारणादृते मिध्यतीति पॅ।रुषेयो ऽने कोच्चारणप्रसङ्गस्तद्दर्शयति। चोदिते द्वि प्राप्ते कर्मणि तदर्थ वाङ्गणर्थत्वात्तस्य तस्य गुणस्य विधये पुनः पुनरुपदिश्येतो 'छ।यत प्रत्यय इत्यर्थः । परस्परसंबन्धे चमतीति भाव्यमर्था पतिमन्तोच्छेदप्रदर्शनार्थं लोके षि च यत्प्रधानं राजप्रभति क्क चिन।यते तदात्मना ऽविनाभूतान्यमात्यादीन्यङ्गान्यप्यशया एयाक्षिपति । यदा तु कश्चि इत्य।न क्व चिङ्गच्छति तदा तदसंब न्धीनि भूत्य।न्त रणि पदमपि न चलन्ति, तत्रावश्यं प्रयत्न।न्त- रमस्थे यं, न च तदेकव्यापारमध्यमित्यशक्यं सकुच्छता । दतुमिति। एतमेवर्यं प्रपञ्चयति यदि चि पैर्णमास्युद्देशेनष्टा- कपाखो विधीयते तद। तत्वरूपोत्पत्तिरपि तावदनुक्ता सती केशेन लब्धा किमुत पदार्थान्तरविधनंतदाद् भवति संब