पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ माई की । न हि सन्निधानाद्यबस्था सिद्ध। देवताविधिरसंबन्धा त्। अनश्च रूपवत्वम् अकर्मान्तरता। किं पुनः समस्तानुवाद स्य प्रयोजनं, पश्य । पदतद्भागवक्यथेविधिशून्या चि चदन। भनें प्रत्युपयोगित्वं न कथं चित्प्रपद्यते ॥ उद्यत । यश्चैवोत्पत्तिवाक्यानां प्रयोगवचनाङ्गता । तथैव तदुपादानाद् द्वित्वसाऽनयोरपि ॥ व।क्य इयेन वि ममुद।यद्वये कल्पिते दर्शपूर्णमास।भ्यामिति दिवचनं सिध्यतीत्यर्थवत्वंन हि विधिरेवैकः प्रयोजनवानिति कश्चिन्नियमचे तुरत्यविधेरपि विधिशेषत्वेनार्थवत्त्वात् । न या ऽत्र विप्रकोणगमाग्नेयादीनामेतद्।यदयमन्तरेण द्वित्वसं ख्यायोगित्वं संभवत्येतदेव चभिप्रेत्यास् पक्षस्य प्रयोजनमेव गुणप्रधानत्वमादित उपन्यस्तमतरथा ह्यविशेषादनर्थकं /६ स्यादित्यस्योत्तरमपरिकल्प्यानुवादपद्मा दुरुपन्यस एव स्या- । तस्मादस्ति प्रयोजनं ममस्तवाक्यानुवादे पत्यदोषः । कथ एनरत्यन्तभिन्ननां कर्मणां समदायीकरणं शक्यं, शक्यमिति ३ मः । 1A एक कानभिसंयोगाद्भिन्नानमपि कमणम् । सम्दयपण शक्यमद शम्य्वक्षवत ॥ यथैव हेकदेशवस्थितान्वृशन।नच्य वनमिति समद्वयथु द्धिर्भवत्येवेमककानयुक्तकर्मसमुदायनामधेयगुलिस्तङ्गतैकत्वाच धारणध्र पैर्णमसीमित्येकवचननिर्देशः । समदायिव घनावेषं चैते। तरंउक्षितसम्यगतसंख्यादरेणैकधघनतत्वं मिश्रतेि ।