पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य त?यः पादः । ४६० नुपपत्तेर्यया कथं चित्कल्पनीयं स्यात् । यत्तु किं कनस्त्र मन्त्र संबन्धेनेति, यदि तादथ्यलक्षण एवैकः संबन्धो २१वत्स चत्र भिरुच्येत तत एव यज्यते वक्तम। इ इ त्वज्यभाक्षे प्रति - दथ्ये व्यवस्थिते संकरे च प्राप्ते का नभसेन प्रयज्यमानयोर्मन्त्र यथैवस्थामानं क्रियते वार्बनो गैरीशमीस्थ यंगज्यभागथ ईंधर्वती अमाव। स्य। म्ययोरिति । कि च ॥ प्रज्ञातदेवतत्व।च्च दृ2थ ऽन्यविधानता। मत्पद्म भवतन्त्र प्रसक्तो बहुक भएन। ॥ + * सर्वत्रेवा । कब9वhः सवधा भ१त्थ,, भाग च प्रत भीषोमदेवत्वं तदभिधानममर्थमन्त्रकद्धित्वात् अयत्नन म नन् टु क्त, स्खत्यश्च वqवं याः कमणरभुतद तद१rत्वन्न गर्न पेक्षा, ततश्च भन्नतदिशषद्विवादिकथनादनपेक्षिताने थ विधप्रम। एनश्च मन्त्रवणकनकदेवताकल्पन,न चैकस्य कर्मोनेकया दवतयानकयानुवाक्यय कार्यमस्ति । पुनश्च- श्रतयज्या। क्र पना|श्रयामायभागयावर नवाक्षक रूप नम् । यचे याज्यएका वनव।क्या भविष्यतीति । न तद | नवक्या समझाबधात् । अपि च त्वत्पक्षे लि¥ स्थाचिनिया जकत्वात् वक्ये च कर णत्वेनाश्रयत वैष्णवैमनूच्यत्य यदि वददृशुर्थप्रसक्तैर्न प्रकाशकता प्रक। श्येनानपेक्षितत्वात् । म । त्रवणिकदेवताकल्पनातश्च वरभारादुपकारकवम् । आ।ज्य - भाग योः पुनहिंत्वात्प्रज्ञातदिदे वनवाच्च प्रकाशकइतः प्रकाशका। मन्त्रः निङ्गक्रमविनियुतः सन्तः एकान्तेन दृष्टा र्थत प्रतिपद्यन्ते । तत्र च मन्त्रतद्विशेषद्विदिष प्राने पु का- स्याद्वारेण व्यवस्थामागविधानस्याघवं वाक्यस्य, न वा'ऽनर्थक्यं