पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तीियः पादः । १६५ म बापूर्वयोरग्नेयादीनां वा समस्तानामेकदेशे वा किं चिद वन्तरसमान्यं दृश्यते येन द्वित्वमषधयेत। य एव दि गृहीत. स्त चैव यागानरपेक्ष यहूनेिन वङ्गत्वेन केवलमपेक्षेण चैक त्वेन द्वित्वं बाध्यते । ततश्च द्विवचनस्य प्रसिद्धिः । सिद्धान्ते तु शब्दद्वयेन समुदायड्रयापादनादसमुदायीकृतयागवैचक्षण्याद- वन्तरधर्मयोगात्संभवति द्वियोगस्तदशेन च कालयोगा कथं चिद्दर्शपूर्णमासप्रातिपदिकयोरपि वृत्तिसिद्धिरित्युपप द्यत यागविशषणवंन तु पूर्वपक्ष समदयवपादनाभावात्सं ख्याधृतिरिति प्रकतयागमनएव फलु संबन्धः । अथ कद ष्ट। वे व यागः पैर्णमस्यमावास्य। कलगतद्वित्वपेक्षया स्वध विशेषणः सन्तो न विधीयन्ते । यथा सिद्दन्ते समद।यगत हि ७ % त्वयैकय षड विधास्त । नेदृशनास्फटेन प्रकतयागमात्राव लम्ब्याख्यातं शक्यं निवर्तयितम। न चात्यन्तव्यतिरेका।कल गता संख्या याग१) समानाधिकरण्यनिदेशदं भवति । स मुदायसमुदयनस्वव्यतिरेकादविरुद्वः संघसंबन्धः सिद्ध त । तस्मात्पूर्वपक्षे यजिवशेनैव नामपदवृत्तेरविशेषेण सव या- गाः समप्रधानाः । तथा प्राप्ते ऽभिधयत । प्रकरण पैर्णमास्य- मावस्य। संयुक्तय(२रालस्बनं स्यात् । प्रक्रियतइति प्रकरणम्। अथ वा प्रकरणं तयोः सहकारि भवेत्ततश्च तन्मात्रप्रतिपाद्यो ऽथ घतव्यः । कुतः । विधायको नियुङ्क्ते तु() सर्वसधारणे यजे।। ' (१) यागत्वेति २ पुल पाठः । (२) युवयोरिति २ पु० पाठः । (3) ईति २ पु० पाठः ।