पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ वगमवार्तके । सिहन्तेपि तु यागाभ्यां शब्दाभ्यामनुकोत्सिते!। तवव समदये हैं। विधास्यते फलं प्रति । यद कश्चिद्दरींपूर्णमासशब्दयोः पैर्णमास्यमावास्याशब्द यो च वैचक्षण्यात् न पूर्वकर्मप्रत्यभिज्ञानं फलवाक्ये ऽस्तीति भू- यात् स वक्तव्य यस्ते दोषोयमिति । तवापि चि पैर्णमस्या मावास्यसंज्ञक वेव समुद्।य्। फन्वन्ताविष्ट। न च तयोः प्र योगवाक्येति शब्दत्वत्प्रत्यभिज्ञानम् । अथ तत्र विनपि संज्ञ नुमरेण कालयोगादृत्तिरियते स ममायस्यैव कालयोगः। पैर्णमास्यां पैर्णमास्या यजेतमावस्यायाममवास्यया यजेत। नैतदेवम्। एवमपि दि ॥ घण(मग्न्यादियागानमनयोश्च द्वयोरयम्। समानः कानस योग इति नेष्टावधरण ॥ न दृष्टान काल संयोगे सत्यवधारणे हेतुरति, येनानयोरेव फलसं वन्धः स्यात् । स्यादेतत् । एतेषां मध्ये ययोः कयोश्चि फक संवन्ध इति तदयुक्तम् ॥ विशेष्यवेत्यभावे हि य इ' निष्ठप्रमणकम्। पक्षे वाङ्गप्रधानत्व विरोधान्न विकल्पते ॥ विना विशेष इतन यागत्वफन सं वन्धस सम्ये सति यावेव गृ हीतं तन्नवतरण प्रधान्यप्रमाण्यभाजां सतामङ्ग त्वपाद् नात विरूद्व ता। स्यात् । अथ विकल्पेन सर्वेषां पाझिको ऽनुग्रहः कस्पेत तत्रापि तस्यैव कद चित्प्रधानत्वं कदा चिदङ्गत्वमि ति विप्रतिषिद्दम्। उभयात्म न चङ्गतया प्रवृत्तेः प्रधानत्वेन च निवृत्तेरापनेयादीनां विकृतिगमने यावज्जीवं संशयप्रसङ्गः । सर्व- संख्याश्च केन चिद्वन्तरसमान्यवच्छेदेन संख्येयेषु वर्तन्ते। A A AA