पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदृष्टं प्रथमं तावन्नस्तीयेवं प्रतीयते । सयंव निश्चयश्चात्र दृष्टं चेन विरुध्यत ॥ दृष्टश्रतविरोधे तु सत्यदृष्टं प्रकल्पते। एतै न चाविरोधित्वे सिद्धे न।नेक कल्पना। तदेव । च ॥ विध्यमाने कन्प्यः स्यनुयते तेन सो ऽर्थवान्। दृष्टः श्रुत वा भवतीति । तत्राप्येकनेक्रर्थक पनयाविष चेद्भरुलाघवं प्रति न गम्येत ततो ऽनेकोपि कल्पेत, गम्यते चा से। तमसमुदायकमपूर्वम् । तत्रैतत्स्यात् कन भावनसमु द यश्चेदितः । यस्मादेकमपूर्वं स्यात् इत्यत आय न वा शब्दः समद।यो ऽवयवशब्दरव चोदितत्वाद,थ वेति धात्वर्थचयानुर क्लैकभावनापक्षपरिग्रञ्चः । तस्याप्युपपत्तिः ॥ प्रत्ययार्थप्रधानत्वप्रतिधातु न भिद्यत । तत्रोपदीयमानत्वद्दत्वर्थः संयताः पुनः ॥ यदि चि धात्वर्थानां प्राधान्यं भवेत्ततो भावना तान्प्रत्यपा दीयमन प्रतिप्रधानं भिद्यत। भावप्रधानत्वच्चाज्ञात स्य प्रकृ निघ्नत्यययोश् च प्रत्ययार्थशेषत्वादरुणेकशयन्यादिवद्यागादि भिः सं इत्यैका भावना विज्ञायते। यद्यपि प्रधानानां गणनरोधे मावन्निरयक्त, तथापि केवलप्रकृतिप्रत्ययप्रयोगासंभव।डनश्यं नवद्वसुसंबन्धार्थं प्रत्ययः पुनरावर्तयितव्यः। यदि तु केवल प्रत्यग्रः क्रीणन्निवछूयेत, ततः सकृदुच्चरित एवारुणादिभिरिष। धातुभिः संबध्येत, अपदत्वान् न स्वतन्त्रः श्रूयतयत्यवर्तते । । या च विशेषप्रसंबन्धार्थमावृत्तिः अयुर्यत्न करूपमा, द जुशेति, पयसा जुशेति, द्रवयवं , वैचाषऽयं ग्र .