पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iतीयध्याये प्रथमः पादः । ४ ४ ) प्रस्था युक्त । न चि सथा किं चित्कारणमस्ति । करणस्ट क्रिय प्रयपयक्तवत् । करणप्रकाशनद्वारेण सैव क्रिया पनः प्रकश्यते । सा च सर्व ऑविशिष्टत्वात्तत्प्रक।शनमपेक्षते । यथा च वाक्पशुपाद।नात्तसमानव्यापारश्चित्यतिनिवर्तते, नैवम छिट्रपवित्रप्रतियोगिकरणान्तरश्रवणमस्ति येनैतन्निवर्तेत, न च कर्तुप्रयुक्तं करणम् यतस्तद्वेद । ह्वावतिष्ठेत, करक। ण क्रि याक्षिप्तत्वेन परस्परसंबन्धाभवत् । नन्वेवमपि मन्त्रान्तरगते मापि पुनातुशब्दमास्थु संबन्धः स्यात्। नैष दोषः। दशपूणमास- बर्हि दुर्मवद् व्यवस्थासिद्धे । इस प्रक्रम्य पुनातुशब्दस्य यत्कार्यं त प्रय तमच्छिद्रादि विशषण मन्त्रत्रये ऽपि तदेकमिति प्रत्यक्षम वगळमः । म, मन्तन्तर कर्मान्तरगतद्रव्यान्तरसंस्करार्थ- त्वात् । नन्वेवं सत्येककार्यत्वात् । मन्त्रविकल्पः प्रसज्येत । कुतो वैवमदोन संख्यायक्तविधानादन्ते समुच्चयः । सर्वेष विपर- वृत्तिभङ्गासंनिधिः संभाव्येत न मन्त्रान्तरेष्विति विशेषः । तफापुनातुशब्दो ऽयं सर्वमन्त्रगतो ऽपि सन्। अच्छिद्रापवृतः सर्वे . पनस्तद्वनपच्यते ॥ सर्वाभ्यासन्तभिहितेनाच्छिद्रेणेत्यादिना ऽनन्यगतिकत्वा द्यद पुनातुशब्दः स्वीकृतः, तदा। पुनात्वच्छिद्रेणेत्येवं कल्पिते संबन्धे य एव।नन्तरः पुनातुशब्दः स एव पूर्वयोरपी,ति करणसं बन्धप्रदर्शनवेलायामन्वेति। क्रियाः पद।र्थाः सन्तः तमपेक्षमा णः सकरणिकामेवमदयन्तीति सर्वत्रनषङ्गः । एवं वावः ऽनघट्टे ण प्रयंतव्ये ये तन्त्रेण प्रयुञ्जते तेषां तदस्नस्तमात्रं पुरस्ता परदा वाक्यशेषस्यानुषङ्गयाविनेये सति यपुरतद्गुष- ययाति केचियुधतश्शेिषप्रसिद्धिमापमिति छात्र ५९